प्रज्ञावर्धन स्तोत्रं

प्रज्ञावर्धन स्तोत्रं

प्रज्ञावर्धन स्तोत्रं

ॐ अस्य श्री प्रज्ञावर्धन स्तोत्रमंत्रस्य सनत्कुमार ऋषि:, स्वामी कार्तिकेयो देवता, अनुष्टुप् छंद:, मम सकल विद्या सिध्यर्थं जपे विनियोग:।।

।।श्रीस्कंद उवाच।।

योगीश्र्वरो महासेनः कार्तिकेयोग्निनंदनः।
स्कंदः कुमारः सेनानीः स्वामी शंकरसंभवः।।०१।।

गांगेयस्ताम्रचूडश्र्च ब्रह्मचारी शिखिध्वजः।
तारकारिरुमापुत्रःक्रौंचारातिः षडाननः।।०२।।

शब्द ब्रह्मस्वरूपश्र्च सिद्धः सारस्वतो गुरुः।
सनत्कुमारो भगवान्भोगमोक्षप्रदः प्रभुः।।००३।।

शरजन्मा गणाधीशो पूर्वजो मुक्तिमार्गकृत्।
सर्वागमप्रणेता च वांछितार्थप्रदर्शनः।।०४।।

अष्टाविंशति नामानीमदीयानि च यः पठेत।
प्रत्यूषे श्रद्धया कीयुकतोमूको वाचस्पतिर्भवेत्।।०५।।

महामंत्रमयानीतीमम नामानि कीर्तयेत्।
महाप्रज्ञामवाप्नोतिनात्र कार्या विचारणा।।०६।।

मन्त्र:।।

नमस्ते शारदे देविसरस्वति मतिप्रदे।
वस त्वं मम जिह्वाग्रेसर्वविद्याप्रदा भव।।

No Comments

Post A Comment

Need help?