Author: Astro Vastu Care

शिवरक्षा स्तोत्रं श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः श्री सदाशिवो देवता अनुष्टुप् छन्दः श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं परमोदारं चतुर्वर्गस्य साधनम्॥ १॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्। शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः॥२॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः। नयने मदनध्वंसी कर्णो सर्पविभूषण॥३॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः। जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः॥४॥ श्रीकण्ठः पातु...

प्रज्ञावर्धन स्तोत्रं ॐ अस्य श्री प्रज्ञावर्धन स्तोत्रमंत्रस्य सनत्कुमार ऋषि:, स्वामी कार्तिकेयो देवता, अनुष्टुप् छंद:, मम सकल विद्या सिध्यर्थं जपे विनियोग:।। ।।श्रीस्कंद उवाच।। योगीश्र्वरो महासेनः कार्तिकेयोग्निनंदनः। स्कंदः कुमारः सेनानीः स्वामी शंकरसंभवः।।०१।। गांगेयस्ताम्रचूडश्र्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रःक्रौंचारातिः षडाननः।।०२।। शब्द ब्रह्मस्वरूपश्र्च सिद्धः सारस्वतो गुरुः। सनत्कुमारो भगवान्भोगमोक्षप्रदः प्रभुः।।००३।। शरजन्मा गणाधीशो पूर्वजो मुक्तिमार्गकृत्। सर्वागमप्रणेता च वांछितार्थप्रदर्शनः।।०४।। अष्टाविंशति नामानीमदीयानि च यः पठेत। प्रत्यूषे श्रद्धया...

Sidh Kunjika Stotram | सिद्धि कुंजिकास्तोत्रं ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौ हुं क्लीं जूं स: ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा।'' ।।इति मंत्र:।। नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि। नम: कैटभहारिण्यै नमस्ते महिषार्दिन।।१।। नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिन।। जाग्रतं हि महादेवि...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः पौष मासः शुक्ल पक्षः पञ्चमी एवं षष्ठी तिथि पूर्वभाद्रपद एवं उत्तरभाद्रपद नक्षत्रं परिघ-शिव योग: बालव-कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः। कुटुम्बविधिनानेन यस्मिन् सर्वं प्रतिष्ठितम्।। महाभारत, शान्ति ११/२१ अर्थ - तपस्या श्रेष्ठ कर्म है। इसमें...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः पौष मासः शुक्ल पक्षः तृतीया एवं चतुर्थी तिथि शतभिषा नक्षत्रं व्यतिपात-वरियान् योग: गर-वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यद् वेष्टितशिरा भुंक्ते यद् भुंक्ते दक्षिणामुखः। सोपानत्कश्च यद् भुंक्ते सर्वं विद्यात् तदासुरम्।। महाभारत, अनु० ९०/१९ अर्थ - जो सिर पर पगड़ी और...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः पौष मासः शुक्ल पक्षः द्वितीया एवं तृतीया तिथि धनिष्ठा नक्षत्रम् सिद्धि-व्यतिपात योग: कौलव-तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। लोकज्येष्ठा लोकवृत्यां प्रवृत्ता, मरूयायत्ताः सोमनिष्यन्दभूताः। सौम्याः पुण्याः कामदाः प्राणदाष्च, तस्मात् पूज्याः पुण्यकामैर्मनुष्यैः।। महाभारत, अनु प अ १४५ अर्थ - गौएं सम्पूर्ण जगत...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः पौष मासः शुक्ल पक्षः प्रतिपदा एवं द्वितीया तिथि श्रवण नक्षत्रम् वज्र-सिद्धि योग: बव-बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। मकर सङ्क्रान्ति, उत्तरायण, पोंगल न तत् परस्य संदध्यात् प्रतिकूलं यदातमनः। एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते ।। महाभारत, अनु ११३/८ अर्थ - जो बात...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः पौष मासः कृष्ण पक्षः चतुर्दशी तिथि मूल एवं पूर्वाषाढ़ा नक्षत्रम् व्याघात-हर्ष योगः शकुनि-चतुष्पाद करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अहिंसा परमो धर्मस्तथाहिंसा परं तपः । अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते ॥२३॥ (महाभारत, अनुशासन पर्व, अध्याय ११५ – दानधर्मपर्व) अर्थ – अहिंसा परम धर्म है, अहिंसा...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः पौष मासः कृष्ण पक्षः एकादशी तिथि विशाखा एवं अनुराधा नक्षत्रं शूल-गण्ड योग: बव-बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। स्वं कुटुम्बाविरोधेन देयं दारसुतादृते। नान्वये सति सर्वस्वं यच्चान्यस्यै प्रतिश्रुतम्।। याज्ञस्मृति २/१७५ अर्थ - दान उतना ही देना चाहिये, जिससे कुटुम्बके भरण-पोषण में...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः पौष मासः कृष्ण पक्षः दशमी तिथि स्वाति नक्षत्रम् धृति-शूल योग: वणिज-विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। कृषिर्भूवाचकः शब्दोनश्च निवृति वाचकः । तयौरेक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ।। {गोपालपूर्वतापन्युपनिषत्} अर्थ - ‘कृष’ का अर्थ है ‘भू’ और ‘ण’ का अर्थ है...

Need help?