Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन(अधिक) मासः कृष्ण पक्षः द्वादशी एवं त्रयोदशी तिथि पूर्वाफाल्गुनी नक्षत्रम् शुक्ल योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। एक एव पदार्थस्तु त्रिधा भवति वीक्षितः। कुणपः कामिनी मांसं योगिभिः कामिभिःश्वभिः।। अर्थ - एक ही पदार्थ, किन्तु अलग-अलग व्यक्ति की दृष्टिकोण...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन(अधिक) मासः कृष्ण पक्षः एकादशी एवं द्वादशी तिथि मघा नक्षत्रम् शुभ योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। जले तैलं खले गुह्यं पात्रे दानं मनागपि। प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः।। अर्थ - पानी में तेल, दुष्ट के पास...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन(अधिक) मासः कृष्ण पक्षः दशमी एवं एकादशी तिथि आश्लेषा नक्षत्रम् साध्य योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। भरितुं शक्यते नूनं भिक्षापात्रं कलौ युगे। इच्छापात्रं सदा रिक्तं सन्तोषे परमं सुखम्।। अर्थ - कलियुग में भिक्षा पात्र तो भर सकता...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन(अधिक) मासः कृष्ण पक्षः नवमी एवं दशमी तिथि पुष्य एवं आश्लेषा नक्षत्रम् सिद्ध योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। द्यूतं पुस्तकवाद्ये च नाटकेषु च सक्तिता। स्त्रियस्तन्द्रा च निन्द्रा च विद्याविघ्नकराणि षट्।। अर्थ - जुआ, वाद्य, नाट्य (कथा/फिल्म) में...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः सप्तमी एवं अष्टमी तिथि आर्द्रा एवं पुनर्ववसु नक्षत्रम् परिघ योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्या वितर्को विज्ञानं स्मृतिः तत्परता क्रिया। यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते।। अर्थ - विद्या, तर्कशक्ति, विज्ञान, स्मृतिशक्ति, तत्परता, और कार्यशीलता, ये...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः सप्तमी एवं अष्टमी तिथि आर्द्रा एवं पुनर्ववसु नक्षत्रम् परिघ योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्या वितर्को विज्ञानं स्मृतिः तत्परता क्रिया। यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते।। अर्थ - विद्या, तर्कशक्ति, विज्ञान, स्मृतिशक्ति, तत्परता, और कार्यशीलता, ये...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन(अधिक) मासः कृष्ण पक्षः षष्ठी एवं सप्तमी तिथि मृगशिरा नक्षत्रम् वरियान् योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। पठतो नास्ति मूर्खत्वं अपनो नास्ति पातकम्। मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः॥ अर्थ - पढनेवाले को मूर्खत्व नहीं आता; जपनेवाले...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन(अधिक) मासः कृष्ण पक्षः पञ्चमी एवं षष्ठी तिथि रोहिणी एवं मृगशिरा नक्षत्रम् व्यतिपात योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। गुरु शुश्रूषया विद्या पुष्कलेन् धनेन वा। अथ वा विद्यया विद्या चतुर्थो न उपलभ्यते॥ अर्थ - विद्या गुरु की सेवा...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन(अधिक) मासः कृष्ण पक्षः चतुर्थी एवं पञ्चमी तिथि कृत्तिका एवं रोहिणी नक्षत्रम् सिद्धि योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्याभ्यास स्तपो ज्ञानमिन्द्रियाणां च संयमः। अहिंसा गुरुसेवा च निःश्रेयसकरं परम्।। अर्थ - विद्याभ्यास, तप, ज्ञान, इंद्रिय-संयम, अहिंसा और गुरुसेवा...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन(अधिक) मासः कृष्ण पक्षः तृतीया एवं चतुर्थी तिथि भरणी नक्षत्रम् वज्र योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नास्ति विद्या समं चक्षु नास्ति सत्य समं तप:। नास्ति राग समं दुखं नास्ति त्याग समं सुखं॥ अर्थ - विद्या के समान...

Need help?