Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः भाद्रपद मासः शुक्ल पक्षः अमावस्या एवं प्रतिपदा तिथि मघा एवं पूर्वाफाल्गुनी नक्षत्रम् परिघ योग: नाग करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः। सहायास्तादृशा एव यादृशी भवितव्यता॥ अर्थ - मनुष्य जैसा भाग्य लेकर आता है उसकी बुद्धि...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः भाद्रपद मासः कृष्ण पक्षः चतुर्दशी एवं अमावस्या तिथि आश्लेषा नक्षत्रम् वरियान योग: शकुनि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः॥ अर्थ - जिस व्यक्ति के पास धन है लोग स्वतः...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः भाद्रपद मासः कृष्ण पक्षः त्रयोदशी एवं चतुर्दशी तिथि पुनर्वसु एवं पुष्य नक्षत्रम् सिद्धि योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम्। श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात्॥par phn अर्थ - सुनकर ही मनुष्य को अपने धर्म...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः भाद्रपद मासः कृष्ण पक्षः द्वादशी एवं त्रयोदशी तिथि आर्द्रा नक्षत्रम् वज्र योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः। मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः॥ अर्थ - निर्धन व्यक्ति धन की कामना करते हैं और चौपाये अर्थात...

जयतु श्रीरामचन्द्रः अद्यतनीयम् पञ्चाङ्गम् शनिवासरः भाद्रपद मासः कृष्ण पक्षः एकादशी तिथि मृगशिरा एवं आर्द्रा नक्षत्रम् हर्ष योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे। चलाचले च संसारे धर्म एको हि निश्चलः॥ अर्थ - लक्ष्मी चंचल है, प्राण, जीवन, शरीर सब...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः भाद्रपद मासः कृष्ण पक्षः दशमी तिथि मृगशिरा नक्षत्रम् व्याघात योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सत्येन धार्यते पृथ्वी सत्येन तपते रविः। सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्॥ अर्थ - सत्य ही पृथ्वी को धारण करता है। सत्य से ही...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः भाद्रपद मासः कृष्ण पक्षः नवमी एवं दशमी तिथि रोहिणी नक्षत्रम् ध्रुव योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम्। नास्ति चक्षुसमं तेजो नास्ति चान्नसमं प्रियम्॥ अर्थ - बादल के समान कोई जल नहीं होता।...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः भाद्रपद मासः कृष्ण पक्षः अष्टमी एवं नवमी तिथि कृत्तिका नक्षत्रम् वृद्धि योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। कृष्ण जन्माष्टमी(वैष्णव) पर्वस्य भूरिशः शुभकामनाः।। सर्वोपनिषदो गाव: दोग्धा गोपालनंदन:। पार्थो वत्स: सुधी: भोक्ता दुग्धं गीतामृतं महत्।। अर्थ - सभी उपनिषद गायों के...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः भाद्रपद मासः कृष्ण पक्षः अष्टमी तिथि भरणी नक्षत्रम् गण्ड योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। कृष्ण जन्माष्टमी(स्मार्त) आद्या महाकाली जयन्ती पर्वस्य भूरिशः शुभकामनाः।। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्॥ अर्थ - कंस और चाणूर का वध करनेवाले, देवकी के...

जयतु श्रीरामचन्द्रः अद्यतनीयम् पञ्चाङ्गम् सोमवासरः भाद्रपद मासः कृष्ण पक्षः सप्तमी तिथि अश्विनी नक्षत्रम् शूल योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्। वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च॥ अर्थ - समुद्र में वर्षा व्यर्थ है। तृप्त को भोजन...

Need help?