Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः पौष मासः कृष्ण पक्षः नवमी तिथि चित्रा नक्षत्रम् सुकर्मा-धृति योग: तैतिल-गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च शीलमेतद्विदुर्बुधाः॥ अर्थ - कर्म से, मन से और वचन से सब प्राणियों का अद्रोह, अनुराग...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः पौष मासः कृष्ण पक्षः षष्ठी तिथि उत्तराफाल्गुनी नक्षत्रम् शोभन-अतिगण्ड योगः विष्टी-बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दर्शने स्पर्शने वाऽपि श्रवणे भाषणेऽपि वा। यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते।। अर्थ - देखने, छूने, सुनने, बोलने से मन का द्रवित होना...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः पौष मासः कृष्ण पक्षः षष्ठी तिथि पूर्वाफाल्गुनी नक्षत्रं आयुष्मान-सौभाग्य योग: गर-वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। उत्पत्तिं प्रलयंञ्चैव भूतानामागतिंगतिं वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति। अर्थ - सृष्टि के उत्पत्ति और प्रलय,  प्राणियों के आवागमन को,  तथा विद्या  व...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः पौष मासः कृष्ण पक्षः चतुर्थी एवं पञ्चमी तिथि मघा नक्षत्रं प्रीति-आयुष्मान योग: बालव-कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवतम् ॥ अर्थ - समस्त सङ्ग्रहों का अन्त विनाश है। लौकिक...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः पौष मासः कृष्ण पक्षः तृतीया एवं चतुर्थी तिथि आश्लेषा नक्षत्रं विष्कुम्भ-प्रीति योग: विष्टी-बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। श्रुत्यादि प्रोक्तानि सर्वाणि दूषणानि हिनस्तीति स हिन्दुः। अर्थ - श्रुति स्मृति पुराण इतिहास में निरूपित समस्त दुर्गुणों अथवा दोषों का...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः पौष मासः कृष्ण पक्षः द्वितीया एवं तृतीया तिथि पुष्य नक्षत्रम् वैधृति-विष्कुम्भ योग: गर-वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। हीनं दूषयति इति हिन्दू।। (शब्दकल्पद्रुमकोश) अर्थ - हीनता से रहित साधु जाति विशेष हिंदू है...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः मार्गशीर्ष मासः शुक्ल पक्षः एकादशी तिथि अश्विनी एवं भरणी नक्षत्रम् शिव-सिद्ध योग: वणिज-विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। श्रीमद्भगवत्गीता जयन्ति, मोक्षदा एकादशी, वैकुण्ठ एकादशी कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥७, २०।। अर्थ - जिन मनुष्यों का ज्ञान...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः मार्गशीर्ष मासः शुक्ल पक्षः नवमी तिथि रेवती नक्षत्रम् वरियान-परिघ योग: बालव-कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। एकं सद् विप्रा बहुधा वदन्ति। अर्थ - एक ही ईश्‍वर को विद्वान लोग अनेक प्रकार से पुकारते हैं।...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः मार्गशीर्ष मासः शुक्ल पक्षः अष्टमी तिथि उत्तरभाद्रपद नक्षत्रम् व्यतिपात-वरियान योग: बव-बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। मासिक दुर्गाष्टमी आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः। अर्थ - आलस्य ही मनुष्य का सबसे बड़ा शत्रु है।...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः मार्गशीर्ष मासः शुक्ल पक्षः सप्तमी तिथि पूर्वभाद्रपद नक्षत्रं सिद्धि-व्यतिपात योग: वणिज-विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। परोपकाराय सतां विभूतयः। अर्थ - सज्जनों के सभी कार्य परोपकार के लिये ही होते हैं।...

Need help?