Daily Panchangam| दैनिक पंचांगम् | 5 January 2021

Daily Panchangam| दैनिक पंचांगम् | 5 January 2021

अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः पौष मासः कृष्ण पक्षः षष्ठी तिथि उत्तराफाल्गुनी नक्षत्रम् शोभन-अतिगण्ड योगः विष्टी-बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

दर्शने स्पर्शने वाऽपि श्रवणे भाषणेऽपि वा।
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते।।

अर्थ – देखने, छूने, सुनने, बोलने से मन का द्रवित होना ही स्नेह कहा जाता है।

No Comments

Post A Comment

Need help?