Daily Panchangam| दैनिक पंचांगम् | 8 January 2021

Daily Panchangam| दैनिक पंचांगम् | 8 January 2021

अद्यतनीयम् पञ्चाङ्गम्
शुक्रवासरः पौष मासः कृष्ण पक्षः दशमी तिथि स्वाति नक्षत्रम् धृति-शूल योग: वणिज-विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

कृषिर्भूवाचकः शब्दोनश्च निवृति वाचकः ।
तयौरेक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ।।
{गोपालपूर्वतापन्युपनिषत्}

अर्थ – ‘कृष’ का अर्थ है ‘भू’ और ‘ण’ का अर्थ है ‘निवृति’ । भू का अर्थ है सता तथा ण निवृति का अर्थ है आनन्द । अनन्त सता ओर अनन्त आनन्द दोनो मिलकर श्रीकृष्ण है।

No Comments

Post A Comment

Need help?