Daily Panchangam| दैनिक पंचांगम् | 17 January 2021

Daily Panchangam| दैनिक पंचांगम् | 17 January 2021

अद्यतनीयम् पञ्चाङ्गम्
सोमवासरः पौष मासः शुक्ल पक्षः पञ्चमी एवं षष्ठी तिथि पूर्वभाद्रपद एवं उत्तरभाद्रपद नक्षत्रं परिघ-शिव योग: बालव-कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः।
कुटुम्बविधिनानेन यस्मिन् सर्वं प्रतिष्ठितम्।।
महाभारत, शान्ति ११/२१

अर्थ – तपस्या श्रेष्ठ कर्म है। इसमें संदेह नहीं कि यही प्रजावर्ग का मूल कारण है, परंतु गार्हस्थ्य विधायक शास्त्र के अनुसार इस गार्हस्थ्य धर्म में ही सारी तपस्या प्रतिष्ठत है।

No Comments

Post A Comment

Need help?