Daily Panchangam| दैनिक पंचांगम् | 12 January 2021

Daily Panchangam| दैनिक पंचांगम् | 12 January 2021

अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः पौष मासः कृष्ण पक्षः चतुर्दशी तिथि मूल एवं पूर्वाषाढ़ा नक्षत्रम् व्याघात-हर्ष योगः शकुनि-चतुष्पाद करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

अहिंसा परमो धर्मस्तथाहिंसा परं तपः ।
अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते ॥२३॥
(महाभारत, अनुशासन पर्व, अध्याय ११५ – दानधर्मपर्व)

अर्थ – अहिंसा परम धर्म है, अहिंसा परम तप है, और अहिंसा ही परम सत्य और जिससे धर्म की प्रवृत्ति आगे बढ़ती है।

No Comments

Post A Comment

Need help?