Daily Panchangam| दैनिक पंचांगम् | 16 January 2021

Daily Panchangam| दैनिक पंचांगम् | 16 January 2021

अद्यतनीयम् पञ्चाङ्गम्
शनिवासरः पौष मासः शुक्ल पक्षः तृतीया एवं चतुर्थी तिथि शतभिषा नक्षत्रं व्यतिपात-वरियान् योग: गर-वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

यद् वेष्टितशिरा भुंक्ते यद् भुंक्ते दक्षिणामुखः।
सोपानत्कश्च यद् भुंक्ते सर्वं विद्यात् तदासुरम्।।
महाभारत, अनु० ९०/१९

अर्थ – जो सिर पर पगड़ी और टोपी रखकर भोजन करता है, जो दक्षिण की ओर मुख करके खाता है तथा जूते पहने भोजन करता है, उनका सारा भोजन आसुर समझना चाहिए।

No Comments

Post A Comment

Need help?