Daily Panchang Tag

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः पौष मासः शुक्ल पक्षः पञ्चमी एवं षष्ठी तिथि पूर्वभाद्रपद एवं उत्तरभाद्रपद नक्षत्रं परिघ-शिव योग: बालव-कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः। कुटुम्बविधिनानेन यस्मिन् सर्वं प्रतिष्ठितम्।। महाभारत, शान्ति ११/२१ अर्थ - तपस्या श्रेष्ठ कर्म है। इसमें...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः पौष मासः शुक्ल पक्षः तृतीया एवं चतुर्थी तिथि शतभिषा नक्षत्रं व्यतिपात-वरियान् योग: गर-वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यद् वेष्टितशिरा भुंक्ते यद् भुंक्ते दक्षिणामुखः। सोपानत्कश्च यद् भुंक्ते सर्वं विद्यात् तदासुरम्।। महाभारत, अनु० ९०/१९ अर्थ - जो सिर पर पगड़ी और...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः पौष मासः शुक्ल पक्षः द्वितीया एवं तृतीया तिथि धनिष्ठा नक्षत्रम् सिद्धि-व्यतिपात योग: कौलव-तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। लोकज्येष्ठा लोकवृत्यां प्रवृत्ता, मरूयायत्ताः सोमनिष्यन्दभूताः। सौम्याः पुण्याः कामदाः प्राणदाष्च, तस्मात् पूज्याः पुण्यकामैर्मनुष्यैः।। महाभारत, अनु प अ १४५ अर्थ - गौएं सम्पूर्ण जगत...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः पौष मासः शुक्ल पक्षः प्रतिपदा एवं द्वितीया तिथि श्रवण नक्षत्रम् वज्र-सिद्धि योग: बव-बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। मकर सङ्क्रान्ति, उत्तरायण, पोंगल न तत् परस्य संदध्यात् प्रतिकूलं यदातमनः। एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते ।। महाभारत, अनु ११३/८ अर्थ - जो बात...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः पौष मासः कृष्ण पक्षः चतुर्दशी तिथि मूल एवं पूर्वाषाढ़ा नक्षत्रम् व्याघात-हर्ष योगः शकुनि-चतुष्पाद करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अहिंसा परमो धर्मस्तथाहिंसा परं तपः । अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते ॥२३॥ (महाभारत, अनुशासन पर्व, अध्याय ११५ – दानधर्मपर्व) अर्थ – अहिंसा परम धर्म है, अहिंसा...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः पौष मासः कृष्ण पक्षः एकादशी तिथि विशाखा एवं अनुराधा नक्षत्रं शूल-गण्ड योग: बव-बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। स्वं कुटुम्बाविरोधेन देयं दारसुतादृते। नान्वये सति सर्वस्वं यच्चान्यस्यै प्रतिश्रुतम्।। याज्ञस्मृति २/१७५ अर्थ - दान उतना ही देना चाहिये, जिससे कुटुम्बके भरण-पोषण में...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः पौष मासः कृष्ण पक्षः दशमी तिथि स्वाति नक्षत्रम् धृति-शूल योग: वणिज-विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। कृषिर्भूवाचकः शब्दोनश्च निवृति वाचकः । तयौरेक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ।। {गोपालपूर्वतापन्युपनिषत्} अर्थ - ‘कृष’ का अर्थ है ‘भू’ और ‘ण’ का अर्थ है...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः पौष मासः कृष्ण पक्षः नवमी तिथि चित्रा नक्षत्रम् सुकर्मा-धृति योग: तैतिल-गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च शीलमेतद्विदुर्बुधाः॥ अर्थ - कर्म से, मन से और वचन से सब प्राणियों का अद्रोह, अनुराग...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः पौष मासः कृष्ण पक्षः षष्ठी तिथि उत्तराफाल्गुनी नक्षत्रम् शोभन-अतिगण्ड योगः विष्टी-बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दर्शने स्पर्शने वाऽपि श्रवणे भाषणेऽपि वा। यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते।। अर्थ - देखने, छूने, सुनने, बोलने से मन का द्रवित होना...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः पौष मासः कृष्ण पक्षः षष्ठी तिथि पूर्वाफाल्गुनी नक्षत्रं आयुष्मान-सौभाग्य योग: गर-वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। उत्पत्तिं प्रलयंञ्चैव भूतानामागतिंगतिं वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति। अर्थ - सृष्टि के उत्पत्ति और प्रलय,  प्राणियों के आवागमन को,  तथा विद्या  व...

Need help?