Daily Panchang Tag

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः कार्तिक मासः शुक्ल पक्षः षष्ठी तिथि उत्तराषाढ़ा एवं श्रवण नक्षत्रम् गण्ड योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सूर्य षष्ठी, षष्ठी पूजन अग्नि: शेषं ॠण: शेषं शत्रु शेषं तथैव च। पुन: पुन: प्रवर्धेत तस्मात् शेषं न कारयेत।। अर्थ - अग्नि,...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः कार्तिक मासः शुक्ल पक्षः पञ्चमी तिथि पूर्वाषाढ़ा एवं उत्तराषाढ़ा नक्षत्रम् शूल योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। तावत् भयस्य भेतव्यं, यावत् भयं न आगतम्। आगतं हि भयं वीक्ष्य, प्रहर्तव्यं अशंकया।। अर्थ - भय से तब तक ही डरना...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः कार्तिक मासः शुक्ल पक्षः चतुर्थी तिथि मूल एवं पूर्वाषाढ़ा नक्षत्रम् धृति योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सर्पः क्रूरः खलः क्रूरः सर्पात् क्रूरतरः खलः। सर्पः शाम्यति मन्त्रैश्च दुर्जनः केन शाम्यति॥ अर्थ - साँप क्रूर होता है और दुष्ट...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः कार्तिक मासः शुक्ल पक्षः तृतीया तिथि ज्येष्ठा एवं मूल नक्षत्रम् सुकर्मा योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। शतेषु जायते शूरः सहस्रेषु च पण्डितः। वक्ता दशसहस्रेषु दाता भवति वा न वा।। अर्थ - सौ लोगों में से एक शूरवीर...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः कार्तिक मासः शुक्ल पक्षः प्रतिपदा एवं द्वितीया तिथि अनुराधा एवं ज्येष्ठा नक्षत्रम् अतिगण्ड योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यम द्वितीया, भैया दूज, वृश्चिक संक्रान्ति उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम्। सोत्साहस्य च लोकेषु न किंचिदपि दुर्लभम्॥ अर्थ - उत्साह श्रेष्ठ...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः कार्तिक मासः कृष्ण पक्षः अमावस्या एवं प्रतिपदा तिथि विशाखा एवं अनुराधा नक्षत्रम् शोभन योग: नाग करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। गोवर्धन पूजा, अन्नकूट, बलि प्रतिपदा गोवर्धन धराधार गोकुल त्राणकारक। विष्णुबाहु कृतोच्छ्राय गवां कोटिप्रभो भव।। अर्थ - गोवर्धनको धारण करने वाले, गोकुल...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः कार्तिक मासः कृष्ण पक्षः चतुर्दशी एवं अमावस्या तिथि स्वाति एवं पुष्य नक्षत्रम् आयुष्मान् योग: शकुनि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। इयं दीपावली सर्वेषां कृते आयु आरोग्य मङ्गलकारकश्च भवतु। सर्वेषां गृहे ऋद्धिसिद्धिशुभलाभलक्ष्मीगणेनां स्थिरवासं भवतु।। दीपावली पर्वणः हार्दिक शुभाषयाः या देवी सर्वभूतेषु...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः कार्तिक मासः कृष्ण पक्षः त्रयोदशी तिथि चित्रा नक्षत्रम् प्रीति योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। धन त्रयोदशी, मासिक शिवरात्रि, काली चौदस, नरक चतुर्दशी गंगा पापं, शशी तापं दैन्यं कल्पतरुस्तथा। पापं तापं तथा दैन्यं हन्ति: सज्जनसंगमा:।। अर्थ - सज्जनों की...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः कार्तिक मासः कृष्ण पक्षः द्वादशी तिथि हस्त नक्षत्रम् विष्कुम्भ योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। द्वौ अम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम् ! धनवन्तम् अदातारम् दरिद्रं च अतपस्विनम् !! अर्थ : दो प्रकार के लोगो के गले में...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः कार्तिक मासः कृष्ण पक्षः एकादशी तिथि उत्तराफाल्गुनी नक्षत्रम् वैधृति योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। पीडा च कटुवाणी च दुःखप्रदे न जीवने। तदैव जीवनं लोके मानवाय सुखप्रदम्।। अर्थ - जीवन मे जिस समय मनुष्य दर्द और कड़वी वाणी...

Need help?