Daily Panchang Tag

जयतु श्रीरामचन्द्रः अद्यतनीयम् पञ्चाङ्गम् सोमवासरः भाद्रपद मासः कृष्ण पक्षः सप्तमी तिथि अश्विनी नक्षत्रम् शूल योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्। वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च॥ अर्थ - समुद्र में वर्षा व्यर्थ है। तृप्त को भोजन...

जयतु श्रीरामचन्द्रः अद्यतनीयम् पञ्चाङ्गम् रविवासरः भाद्रपद मासः कृष्ण पक्षः षष्ठी तिथि रेवती एवं अश्विनी नक्षत्रम् धृति योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च। व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च॥ अर्थ - घर से बाहर विदेश में...

जयतु श्रीरामचन्द्रः अद्यतनीयम् पञ्चाङ्गम् शनिवासरः भाद्रपद मासः कृष्ण पक्षः पञ्चमी तिथि उत्तर भाद्रपद एवं रेवती नक्षत्रम् सुकर्मा योग: कौवल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। तृणं ब्रह्मविद स्वर्गं तृणं शूरस्य जीवनम्। जिमाक्षस्य तृणं नारी निःस्पृहस्य तृणं जगत्॥ अर्थ - ब्रह्मज्ञानी को स्वर्ग, वीर को...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः भाद्रपद मासः कृष्ण पक्षः चतुर्थी तिथि पूर्वाभाद्रपद एवं उत्तर भाद्रपद नक्षत्रम् सुकर्मा योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। जन्ममृत्युर्नियत्येको भुनक्तयेकः शुभाशुभम्। नरकेषु पतत्येकः एको याति परां गतिम्॥ अर्थ - व्यक्ति संसार में अकेला ही जन्म लेता है, अकेला...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः भाद्रपद मासः कृष्ण पक्षः तृतीया तिथि शतभिषा एवं पूर्वाभाद्रपद नक्षत्रम् अतिगण्ड योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः। नास्ति कोप समो वह्नि र्नास्ति ज्ञानात्परं सुखम्॥ अर्थ - काम के समान व्याधि नहीं है, मोह-अज्ञान...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः भाद्रपद मासः कृष्ण पक्षः द्वितीया तिथि धनिष्ठा एवं शतभिषा नक्षत्रम् शोभन योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सभी हिन्दुओं को श्री राम मन्दिर के प्रारम्भ होने की भूरिशः बधाई।। दारिद्रयनाशनं दानं शीलं दुर्गतिनाशनम्। अज्ञानतानाशिनी प्रज्ञा भावना भयनाशिनी॥ अर्थ...

Need help?