Daily Panchang Tag

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः कार्तिक मासः कृष्ण पक्षः दशमी तिथि मघा एवं पूर्वाफाल्गुनी नक्षत्रम् इन्द्र योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ! सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् !! अर्थ - किसी व्यक्ति को आप चाहे कितनी ही सलाह दे...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः कार्तिक मासः कृष्ण पक्षः अष्टमी एवं नवमी तिथि आश्लेषा एवं मघा नक्षत्रम् ब्रह्म योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव। वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति।। अर्थ - वस्त्र...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः कार्तिक मासः कृष्ण पक्षः सप्तमी एवं अष्टमी तिथि पुष्य एवं आश्लेषा नक्षत्रम् शुक्ल योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अहोई अष्टमी, भानु सप्तमी, कालाष्टमी, रविपुष्य योग क्षमया दयया प्रेम्णा सूनृतेनार्जवेन च। वशीकुर्याज्जगत्सर्वं विनयेन च सेवया॥ अर्थ - पूरे विश्व...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः कार्तिक मासः कृष्ण पक्षः षष्ठी एवं सप्तमी तिथि पुनर्वसु एवं पुष्य नक्षत्रम् शुभ योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। हरिर्हरति पापानि, दुष्ट-चित्तैरपि स्मृतः। अनिच्छयापि संस्पृष्टो, दहत्येव हि पावकः।। अर्थ - जैसे इच्छा अनिच्छा से, सावधानी या असावधानी से;...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः कार्तिक मासः कृष्ण पक्षः द्वादशी तिथि हस्त नक्षत्रम् विष्कुम्भ योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। द्वौ अम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम् ! धनवन्तम् अदातारम् दरिद्रं च अतपस्विनम् !! अर्थ : दो प्रकार के लोगो के गले में...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः कार्तिक मासः कृष्ण पक्षः पञ्चमी तिथि आर्द्रा नक्षत्रम् शिव योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सर्वकारेण मा रोद्धुं शक्योऽपराध एव हि। सुसंस्कारेण भारत्या शक्यते न च संशय:॥ अर्थः - अपराधों को सरकार नही संस्कार खत्म करेंगे। इसलिये बाल्यकाल...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः कार्तिक मासः कृष्ण पक्षः चतुर्थी तिथि मृगशिरा नक्षत्रम् शिव योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। करक चतुर्थी पर्वस्य अनेकशः शुभकामनाः।। कहि प्रिय बचन प्रिया समुझाई। लगे मातु पद आसिष पाई॥ अचल होउ अहिवातु तुम्हारा। जब लगि गंग जमुन जल...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः कार्तिक मासः कृष्ण पक्षः तृतीया तिथि रोहिणी नक्षत्रम् परिघ योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यज्ञेन वायुर्गगनं च वृष्ट्या, दानेन वित्तं क्षमया हि चित्तं। योगेन देहं पठनेन बुद्धि: वेगेन नित्यं तटिनी च शुद्धा।। अर्थ - यज्ञ से वायु,...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः कार्तिक मासः कृष्ण पक्षः द्वितीया तिथि कृत्तिका नक्षत्रम् वरियान् योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न पश्यति च जन्मान्धः कामान्धो नैव पश्यति। न पश्यति मदोन्मत्तो स्वार्थी दोषान्न पश्यति।। अर्थ - मनुष्यो में चार तरह के अन्धे होते हैं,...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः कार्तिक मासः कृष्ण पक्षः प्रतिपदा तिथि भरणी नक्षत्रम् व्यतिपात योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रु संकटे। राजद्वारे स्मशाने च यत्तिष्ठति स बान्धवः।। अर्थ - शरीर में कोई रोग या बीमारी होने पर, असमय...

Need help?