Daily Panchang Tag

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः भाद्रपद मासः शुक्ल पक्षः चतुर्दशी एवं पूर्णिमा तिथि धनिष्ठा एवं शतभिषा नक्षत्रम् अतिगण्ड योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। वह्वशी स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः। स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः॥ अर्थ - अधिक भूखा होने पर भी थोड़े में ही...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः भाद्रपद मासः शुक्ल पक्षः त्रयोदशी एवं चतुर्दशी तिथि श्रवण एवं धनिष्ठा नक्षत्रम् शोभन योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। गूढ मैथुनकारित्वं काले काले च संग्रहम्। अप्रमत्तवचनमविश्वासं पञ्च शिक्षेच्च वायसात्॥ अर्थ - छिपकर मैथुन करना, समय-समय पर संग्रह...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः भाद्रपद मासः शुक्ल पक्षः द्वादशी एवं त्रयोदशी तिथि उत्तराषाढ़ा एवं श्रवण नक्षत्रम् सौभाग्य योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। प्रत्युत्थानं च युद्धं च संविभागश्च बन्धुषु। स्वयमाक्रम्य भोक्तं च शिक्षेच्चत्वारि कुक्कुटात्॥ अर्थ - समय पर जागना, लड़ना, प्रतिद्वंदीयों को...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः भाद्रपद मासः शुक्ल पक्षः एकादशी एवं द्वादशी तिथि पूर्वाषाढ़ा एवं उत्तराषाढ़ा नक्षत्रम् आयुष्मान् योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सुश्रान्तोऽपि वहेद् भारं शीतोष्णं न पश्यति। सन्तुष्टश्चरतो नित्यं त्रीणि शिक्षेच्च गर्दभात्॥ अर्थ - विद्वान व्यक्ति को चाहिए की...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः भाद्रपद मासः शुक्ल पक्षः दशमी एवं एकादशी तिथि मूल एवं पूर्वाषाढ़ा नक्षत्रम् प्रीति योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। इन्द्रियाणि च संयम्य बकवत्पण्डितो नरः। देशकालः बलं ज्ञात्वा सर्वकार्याणि साधयेत्॥ अर्थ - बगुले के समान इंद्रियों को वश में...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः भाद्रपद मासः शुक्ल पक्षः अष्टमी एवं नवमी तिथि अनुराधा एवं ज्येष्ठा नक्षत्रम् वैधृति योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्। वायसात्पञ्च शिक्षेच्च षट् शुनस्त्रीणि गर्दभात्॥ अर्थ - सिंह से एक, बगुले से एक, मुर्गे...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः भाद्रपद मासः शुक्ल पक्षः सप्तमी एवं अष्टमी तिथि विशाखा एवं अनुराधा नक्षत्रम् इन्द्र योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। कुराजराज्येन कृतः प्रजासुखं कुमित्रमित्रेण कुतोऽभिनिवृत्तिः। कुदारदारैश्च कुतो गृहे रतिः कृशिष्यमध्यापयतः कुतो यशः॥ अर्थ - दुष्ट राजा के राज्य...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः भाद्रपद मासः शुक्ल पक्षः पञ्चमी एवं षष्ठी तिथि चित्रा एवं स्वाति नक्षत्रम् शुभ योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः। भर्ता च स्त्रीकृतं पापं शिष्य पाप गुरुस्तथा॥ अर्थ - राष्ट्र द्वारा किये गए...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः भाद्रपद मासः शुक्ल पक्षः चतुर्थी एवं पञ्चमी तिथि हस्त एवं चित्रा नक्षत्रम् साध्य योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। स्वयं कर्म कोत्यात्मा स्वयं तत्फलमश्नुते। स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते॥ अर्थ - प्राणी स्वयं कर्म करता है और स्वयं...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः भाद्रपद मासः शुक्ल पक्षः तृतीया एवं चतुर्थी तिथि उत्तरफाल्गुनी एवं हस्त नक्षत्रम् सिद्ध योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नैव पश्यति जन्मान्धः कामान्धो नैव पश्यति। मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति॥ अर्थ - जन्मान्ध कुछ नहीं...

Need help?