Daily Panchang Tag

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन मासः कृष्ण पक्षः नवमी एवं दशमी तिथि मृगशिरा एवं आर्द्रा नक्षत्रम् सिद्धि योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दूरस्थं जलमध्यस्थं धावन्तं मदगर्वितम् । क्रोधवन्तं चाशुचिकं नमस्कारं विवर्जयेत् ॥ पुष्पहस्तो वारिहस्तस्तैलाभङ्गो जलस्थितः । आशीःकर्त्ता नमस्कर्ता उभयोर्नरकं भवेत ॥ (कर्मलोचनं) अर्थ -...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन मासः कृष्ण पक्षः अष्टमी तिथि रोहिणी एवं मृगशिरा नक्षत्रम् वज्र योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। उत्तमा आत्मनाख्याताः पितृख्याताश्च मध्यमाः। अधमा मातुलख्याताः श्वशुराच्चाधमाधमाः।। अर्थ - जो खुद के कर्तृत्व के कारण प्रसिद्ध होते हैं , वे उत्तमजन...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन मासः कृष्ण पक्षः सप्तमी एवं अष्टमी तिथि कृत्तिका एवं रोहिणी नक्षत्रम् हर्ष योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। आहार निद्रा भय मैथुनञ्च सामान्य मेतद पशुभिर्नाराणम। धर्मोहि तेशामधिको विशेषो धर्मेनहिना पशुभिसमाना।। अर्थ - भोजन, भय, निद्रा तथा मैथुन...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन मासः कृष्ण पक्षः षष्ठी तिथि भरणी एवं कृत्तिका नक्षत्रम् व्याघात योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अहिंसा धर्ममार्गोऽस्ति बुद्धेन प्रेरितं सदा। प्राणिनां हि सुरक्षार्थं शस्त्रं धरति शङ्कर:।। सुर्दशनः।। अर्थ - अहिंसा ही धर्म का मार्ग है ऐसा हमें...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन मासः कृष्ण पक्षः पञ्चमी तिथि भरणी नक्षत्रम् ध्रुव योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। धर्मस्य रक्षणार्थं वै शस्त्रमुत्थापयेज्जन:। सज्जनस्य न मृत्यु: स्यादिति नित्यं विचिन्तयेत्।।सुर्दशनः।। अर्थ - धर्म की रक्षा के लिए व्यक्ति को शस्त्र अवश्य उठाना...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन मासः कृष्ण पक्षः चतुर्थी तिथि अश्विनी नक्षत्रम् वृद्धि योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नात्यन्तं सरलेन भाव्यं गत्वा पश्य वनस्थलीम्। छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः॥ अर्थ - अधिक सीधा नहीं होना चाहिए । जंगल में जाकर...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन मासः कृष्ण पक्षः तृतीया तिथि रेवती नक्षत्रम् गण्ड योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। हस्ती त्वंकुशमात्रेण बाजो हस्तेन तापते। शृङ्गीलकुटहस्तेन खड्गहस्तेन दुर्जनः॥ अर्थ - हाथी को अंकुश से, घोड़े को हाथ से, सींगोंवाले पशुओं को हाथ या...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन मासः कृष्ण पक्षः द्वितीया एवं तृतीया तिथि उत्तरभाद्रपद एवं रेवती नक्षत्रम् शूल योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। शकटं पञ्चहस्तेन दशहस्तेन वाजिनम्। हस्तिनं शतहस्तेन देशत्यागेन दुर्जनम्॥ अर्थ - बैलगाड़ी से पांच हाथ घोड़े से दस हाथ और...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन मासः कृष्ण पक्षः प्रतिपदा एवं द्वितीया तिथि पूर्वभाद्रपद एवं उत्तरभाद्रपद नक्षत्रम् धृति योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। पितृ (श्राद्ध) पक्ष प्रारम्भ आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं पितरम् श्राद्धतर्पिताः अर्थ -...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः भाद्रपद मासः शुक्ल पक्षः पूर्णिमा एवं प्रतिपदा तिथि शतभिषा एवं पूर्वभाद्रपद नक्षत्रम् सुकर्मा योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अर्थनाश मनस्तापं गृहिण्याश्चरितानि च। नीचं वाक्यं चापमानं मतिमान्न प्रकाशयेत॥ अर्थ - धन का नाश हो जाने पर, मन में...

Need help?