Daily Panchangam| दैनिक पंचांगम् | 10th August 2020

Daily Panchangam| दैनिक पंचांगम् | 10th August 2020

जयतु श्रीरामचन्द्रः

अद्यतनीयम् पञ्चाङ्गम्
सोमवासरः भाद्रपद मासः कृष्ण पक्षः सप्तमी तिथि
अश्विनी नक्षत्रम् शूल योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्।
वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च॥

अर्थ – समुद्र में वर्षा व्यर्थ है। तृप्त को भोजन करना व्यर्थ है। धनी को दान देना व्यर्थ है और दिन में दीपक व्यर्थ है।

No Comments

Post A Comment

Need help?