Daily Panchangam| दैनिक पंचांगम् | 4 January 2021

Daily Panchangam| दैनिक पंचांगम् | 4 January 2021

अद्यतनीयम् पञ्चाङ्गम्
सोमवासरः पौष मासः कृष्ण पक्षः षष्ठी तिथि पूर्वाफाल्गुनी नक्षत्रं आयुष्मान-सौभाग्य योग: गर-वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

उत्पत्तिं प्रलयंञ्चैव भूतानामागतिंगतिं
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति।

अर्थ – सृष्टि के उत्पत्ति और प्रलय,  प्राणियों के आवागमन को,  तथा विद्या  व अविद्या  को जो जानता है वह भगवान  पद वाच्य होता है।

No Comments

Post A Comment

Need help?