Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् रविवासरः मार्गशीर्ष मासः शुक्ल पक्षः षष्ठी तिथि शतभिषा नक्षत्रं वज्र-सिद्धि योग: तैतिल-गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सर्वे गुणाः कांचनमाश्रयन्ते। अर्थ - सभी गुण धन का आश्रय लेते हैं।...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः मार्गशीर्ष मासः शुक्ल पक्षः पञ्चमी तिथि धनिष्ठा नक्षत्रं हर्ष-वज्र योग: बालव-कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। शरीरमाद्यं खलु धर्म साधनम्। अर्थ - शरीर को स्वस्थ रखो क्यों कि यही धर्म का साधन है।...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः मार्गशीर्ष मासः कृष्ण पक्षः चतुर्थी तिथि श्रवण नक्षत्रम् व्याघात-हर्ष योग: विष्टी-बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विनायक चतुर्थी, सर्वार्थ सिद्धि योग सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति। कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं संतोष एव पुरुषस्य परं निधानम्।। अर्थ...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः मार्गशीर्ष मासः शुक्ल पक्षः दशमी तिथि अश्विनी नक्षत्रम् परिघ-शिव योग: तैतिल-गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। मनुर्भव। (ऋग्वेद ) - अर्थ - मनुष्य बनो ।...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः मार्गशीर्ष मासः शुक्ल पक्षः द्वितीया तिथि पूर्वाषाढ़ा नक्षत्रम् वृद्धि-ध्रुव योग: कौलव-तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अतितृष्णा न कर्तव्या । अति सर्वत्र वर्जयेत् । अर्थ - तृष्णाओं/इच्छाओं की अति नहीं होनी चाहिए। अति करने से सर्वत्र बचना चाहिए।...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः मार्गशीर्ष मासः शुक्ल पक्षः प्रतिपदा तिथि मूल नक्षत्रम् गण्ड-वृद्धि योग: किंस्तुघ्न-बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। धनु संक्रांति हीनांगनतिरिक्तांगन्विद्याहीनान्वयोधिकान्। रूपद्रव्यविहीनांश्च जातिहीनांश्च नाक्षिपेत्। अर्थ: - इन लोगों पर व्यंग्य नहीं करना चाहिए, १. जो हीन अंग वाले हों (जैसे- अंधा, काना,...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः मार्गशीर्ष मासः कृष्ण पक्षः अमावस्या तिथि ज्येष्ठा नक्षत्रं शूल-गण्ड योग: चतुष्पाद-नाग करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः। आप्तःशक्तोर्थदः साधुः स्वाध्याप्योदश धर्मतः।। अर्थ: - इस श्लोक में गुरु की श्रेणियों के बारे में बताया गया है कि...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः मार्गशीर्ष मासः कृष्ण पक्षः चतुर्दशी तिथि अनुराधा नक्षत्रं सुकर्मा-धृति योग: विष्टी-शकुनि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सर्वो दण्डजितो लोको दुर्लभो हि शूचिर्नरः । दण्डस्य हि भयात्सर्वं जगद् भोगाय कल्पते ।।मनु स्मृति।। अर्थः - सभी लोग दण्ड से वश में...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः मार्गशीर्ष मासः कृष्ण पक्षः त्रयोदशी तिथि विशाखा नक्षत्रं अतिगण्ड-सुकर्मा योग: गर-वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। शनि प्रदोषव्रत दह्यमाना: सुतीक्ष्णेन,नीचा: परयशोऽग्निना। अशक्तास्तत्पदं गन्तुं ,ततो निन्दां प्रचक्रिरे।। अर्थ - दूसरे की कीर्तिरूपी तीक्ष्ण अग्नि से जलते हुए नीच व्यक्ति जब उस...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः मार्गशीर्ष मासः कृष्ण पक्षः पञ्चमी तिथि पुष्य एवं आश्लेषा नक्षत्रं ब्रह्म-इन्द्र योग: कौलव-तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नमन्ति फलिता वृक्षा नमनित च बुधा जनाः। शुष्ककाष्ठाश्च मूर्खाश्च भिद्यन्ते न नमन्ति च।। अर्थ - जिन वृक्षों पर फल आ गये...

Need help?