Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः कार्तिक मासः शुक्ल पक्षः नवमी तिथि शतभिषा एवं पूर्वाभाद्रपद नक्षत्रं व्याघात हर्ष-वज्र योग: बालव-कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अक्षय नवमी मूर्खस्य पञ्च चिन्हानि गर्वो दुर्वचनं तथा। क्रोधश्च दृढवादश्च परवाक्येष्वनादरः॥ अर्थ - मूर्खों के पाँच लक्षण हैं - गर्व, अपशब्द,...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः कार्तिक मासः शुक्ल पक्षः अष्टमी तिथि धनिष्ठा एवं शतभिषा नक्षत्रं व्याघात योग: विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। मासिक दुर्गाष्टमी, गोपाष्टमी ऋग्वेद में गौ-महिमा १.आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु। अर्थ - प्रत्येक जन यह सुनिश्चित करें कि गौएँ यातनाओं से दूर तथा...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः कार्तिक मासः शुक्ल पक्षः सप्तमी एवं अष्टमी तिथि श्रवण एवं धनिष्ठा नक्षत्रं ध्रुव योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। वनानि दहतो वहेः सखा भवति मारुत:। स एव दीपनाशाय कृशे कस्यास्ति सौहृदम्।। पञ्चतन्त्र, ३/५३ अर्थ - जंगलों को जलाती हुई...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः कार्तिक मासः शुक्ल पक्षः षष्ठी तिथि उत्तराषाढ़ा एवं श्रवण नक्षत्रम् गण्ड योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सूर्य षष्ठी, षष्ठी पूजन अग्नि: शेषं ॠण: शेषं शत्रु शेषं तथैव च। पुन: पुन: प्रवर्धेत तस्मात् शेषं न कारयेत।। अर्थ - अग्नि,...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः कार्तिक मासः शुक्ल पक्षः पञ्चमी तिथि पूर्वाषाढ़ा एवं उत्तराषाढ़ा नक्षत्रम् शूल योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। तावत् भयस्य भेतव्यं, यावत् भयं न आगतम्। आगतं हि भयं वीक्ष्य, प्रहर्तव्यं अशंकया।। अर्थ - भय से तब तक ही डरना...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः कार्तिक मासः शुक्ल पक्षः चतुर्थी तिथि मूल एवं पूर्वाषाढ़ा नक्षत्रम् धृति योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सर्पः क्रूरः खलः क्रूरः सर्पात् क्रूरतरः खलः। सर्पः शाम्यति मन्त्रैश्च दुर्जनः केन शाम्यति॥ अर्थ - साँप क्रूर होता है और दुष्ट...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः कार्तिक मासः शुक्ल पक्षः तृतीया तिथि ज्येष्ठा एवं मूल नक्षत्रम् सुकर्मा योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। शतेषु जायते शूरः सहस्रेषु च पण्डितः। वक्ता दशसहस्रेषु दाता भवति वा न वा।। अर्थ - सौ लोगों में से एक शूरवीर...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः कार्तिक मासः शुक्ल पक्षः प्रतिपदा एवं द्वितीया तिथि अनुराधा एवं ज्येष्ठा नक्षत्रम् अतिगण्ड योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यम द्वितीया, भैया दूज, वृश्चिक संक्रान्ति उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम्। सोत्साहस्य च लोकेषु न किंचिदपि दुर्लभम्॥ अर्थ - उत्साह श्रेष्ठ...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः कार्तिक मासः कृष्ण पक्षः अमावस्या एवं प्रतिपदा तिथि विशाखा एवं अनुराधा नक्षत्रम् शोभन योग: नाग करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। गोवर्धन पूजा, अन्नकूट, बलि प्रतिपदा गोवर्धन धराधार गोकुल त्राणकारक। विष्णुबाहु कृतोच्छ्राय गवां कोटिप्रभो भव।। अर्थ - गोवर्धनको धारण करने वाले, गोकुल...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः कार्तिक मासः कृष्ण पक्षः चतुर्दशी एवं अमावस्या तिथि स्वाति एवं पुष्य नक्षत्रम् आयुष्मान् योग: शकुनि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। इयं दीपावली सर्वेषां कृते आयु आरोग्य मङ्गलकारकश्च भवतु। सर्वेषां गृहे ऋद्धिसिद्धिशुभलाभलक्ष्मीगणेनां स्थिरवासं भवतु।। दीपावली पर्वणः हार्दिक शुभाषयाः या देवी सर्वभूतेषु...

Need help?