Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः कार्तिक मासः कृष्ण पक्षः त्रयोदशी तिथि चित्रा नक्षत्रम् प्रीति योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। धन त्रयोदशी, मासिक शिवरात्रि, काली चौदस, नरक चतुर्दशी गंगा पापं, शशी तापं दैन्यं कल्पतरुस्तथा। पापं तापं तथा दैन्यं हन्ति: सज्जनसंगमा:।। अर्थ - सज्जनों की...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः कार्तिक मासः कृष्ण पक्षः द्वादशी तिथि हस्त नक्षत्रम् विष्कुम्भ योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। द्वौ अम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम् ! धनवन्तम् अदातारम् दरिद्रं च अतपस्विनम् !! अर्थ : दो प्रकार के लोगो के गले में...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः कार्तिक मासः कृष्ण पक्षः एकादशी तिथि उत्तराफाल्गुनी नक्षत्रम् वैधृति योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। पीडा च कटुवाणी च दुःखप्रदे न जीवने। तदैव जीवनं लोके मानवाय सुखप्रदम्।। अर्थ - जीवन मे जिस समय मनुष्य दर्द और कड़वी वाणी...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः कार्तिक मासः कृष्ण पक्षः दशमी तिथि मघा एवं पूर्वाफाल्गुनी नक्षत्रम् इन्द्र योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ! सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् !! अर्थ - किसी व्यक्ति को आप चाहे कितनी ही सलाह दे...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः कार्तिक मासः कृष्ण पक्षः अष्टमी एवं नवमी तिथि आश्लेषा एवं मघा नक्षत्रम् ब्रह्म योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव। वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति।। अर्थ - वस्त्र...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः कार्तिक मासः कृष्ण पक्षः सप्तमी एवं अष्टमी तिथि पुष्य एवं आश्लेषा नक्षत्रम् शुक्ल योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अहोई अष्टमी, भानु सप्तमी, कालाष्टमी, रविपुष्य योग क्षमया दयया प्रेम्णा सूनृतेनार्जवेन च। वशीकुर्याज्जगत्सर्वं विनयेन च सेवया॥ अर्थ - पूरे विश्व...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः कार्तिक मासः कृष्ण पक्षः षष्ठी एवं सप्तमी तिथि पुनर्वसु एवं पुष्य नक्षत्रम् शुभ योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। हरिर्हरति पापानि, दुष्ट-चित्तैरपि स्मृतः। अनिच्छयापि संस्पृष्टो, दहत्येव हि पावकः।। अर्थ - जैसे इच्छा अनिच्छा से, सावधानी या असावधानी से;...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः कार्तिक मासः कृष्ण पक्षः द्वादशी तिथि हस्त नक्षत्रम् विष्कुम्भ योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। द्वौ अम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम् ! धनवन्तम् अदातारम् दरिद्रं च अतपस्विनम् !! अर्थ : दो प्रकार के लोगो के गले में...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः कार्तिक मासः कृष्ण पक्षः पञ्चमी तिथि आर्द्रा नक्षत्रम् शिव योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सर्वकारेण मा रोद्धुं शक्योऽपराध एव हि। सुसंस्कारेण भारत्या शक्यते न च संशय:॥ अर्थः - अपराधों को सरकार नही संस्कार खत्म करेंगे। इसलिये बाल्यकाल...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः कार्तिक मासः कृष्ण पक्षः चतुर्थी तिथि मृगशिरा नक्षत्रम् शिव योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। करक चतुर्थी पर्वस्य अनेकशः शुभकामनाः।। कहि प्रिय बचन प्रिया समुझाई। लगे मातु पद आसिष पाई॥ अचल होउ अहिवातु तुम्हारा। जब लगि गंग जमुन जल...

Need help?