Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन(अधिक) मासः शुक्ल पक्षः अष्टमी तिथि मूल नक्षत्रम् सौभाग्य योग: विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत्।। कुमारसंभव, ५/५ अर्थ - अभिलषित पदार्थ के लिये दृढ निश्चय वाले मन तथा नीचे की ओर जाने वाले...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन(अधिक) मासः शुक्ल पक्षः सप्तमी तिथि ज्येष्ठा मूल नक्षत्रम् आयुष्मान् योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी । अभ्याससारिणी विद्या, बुद्धिः कर्मानुसारिणी।। अर्थ - लक्ष्मी हमेशा सत्य के पीछे आती है। कीर्ति त्याग के पीछे जाती...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन(अधिक) मासः शुक्ल पक्षः षष्ठी तिथि अनुराधा नक्षत्रम् प्रीति योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्। अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्च्हेत्पराभवम्।। अर्थ - मनुष्य को चाहिए कि वह जिसकी पराजय न...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन(अधिक) मासः शुक्ल पक्षः पञ्चमी तिथि विशाखा नक्षत्रम् वैधृति योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न चोर हार्यं न च राज हार्यं न भ्रातृ भाज्यं न च भारकारी। व्यये कृते वर्धति एव नित्यं विद्याधनं सर्वधनप्रधानम्।। अर्थ - विद्या...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन(अधिक) मासः शुक्ल पक्षः चतुर्थी एवं पञ्चमी तिथि स्वाति नक्षत्रम् इन्द्र योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम् । भेषजं अपथ्यसहितं त्रयमिदं अकृतं वरं न कृतम्।। अर्थ - व्याकरण के बिना भाषा सीखना, छिद्रयुक्त नांव से...

Annapurna Stotram अन्नपूर्णास्तोत्रम् अन्नपूर्णास्तोत्रम् नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्र्वरी। प्रालेयलवंशपावनकरी काशीपुराधीश्र्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी॥१॥ नानरत्नविचित्रभूषणकरी हेमाम्बराडम्बरि मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी। काश्मीरागरुवासिङ्गरुचिरा काशीपुधीश्र्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपुर्णेश्र्वरी॥२॥ योगानन्दकरि रिपुक्षयकरि धर्मार्थनिष्ठाकरी चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी। सर्वैश्र्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्र्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी॥३॥ कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी कौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी। मोक्षद्वारकपाटपाटनकरि काशीपुराधीश्र्वरि भिक्षां देहि कृपावल्म्बनकरी मातान्नपूर्णेश्र्वरी॥४॥ दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी। श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्र्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी॥५॥ उर्वी सर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी वेणीनीलसमानकुरी नित्यान्नदानेश्र्वरी। सर्वानन्दकरी सदा शुभकरी काशीपुराधीश्र्वरी भिक्षां...

श्रीमद्भागवत के अष्टम स्कन्ध में गजेन्द्र मोक्ष की कथा है। || गजेन्द्र मोक्ष स्तोत्र || आज बहुत से ज्योतिषि ,धार्मिक गुरु और कई तरह के अन्य स्तोत्रों से कर्ज से मुक्त होने के लिये गजेन्द्र मोक्ष के पाठ को करने का सुझाव दिया जाता है। ऐसी मान्यता...

Devi Suktam |देवी सूक्तम अथ तन्त्रोक्तं देवीसूक्तम् ॥ १॥  श्रीगणेशाय नमः । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ २॥  रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ ३॥  कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन(अधिक) मासः शुक्ल पक्षः द्वितीया एवं तृतीया तिथि चित्रा नक्षत्रम् ब्रह्म योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्। मधु तिष्ठति जिव्हाग्रे हृदि हालाहलं विषम्।। हितोपदेश १/३३ अर्थ - दुर्जन मीठी-मीठी बातें करता है, इतने से ही...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः शुक्ल पक्षः प्रतिपदा एवं द्वितीया तिथि उत्तराफाल्गुनी एवं हस्त नक्षत्रम् शुक्ल योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। बालसखित्वमकारणहास्यं स्त्रिषुविवादमसज्जनसेवा। गर्दभयानमसंस्कृतवाणी षटसु नरो लघुतामुपयाति।। अर्थ - अपने से छोटों के साथ मैत्री, बिना कारण हंसना, स्त्रियों के...

Need help?