Daily Panchangam| दैनिक पंचांगम् |22th September 2020

Daily Panchangam| दैनिक पंचांगम् |22th September 2020

अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः अश्विन(अधिक) मासः शुक्ल पक्षः षष्ठी तिथि अनुराधा नक्षत्रम् प्रीति योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्।
अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्च्हेत्पराभवम्।।

अर्थ – मनुष्य को चाहिए कि वह जिसकी पराजय न चाहे, उसे बिना पूछे उसका शुभ, अशुभ, प्रिय एवं द्वेष की बात को बता दें।

No Comments

Post A Comment

Need help?