Stotram

शिवरक्षा स्तोत्रं श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः श्री सदाशिवो देवता अनुष्टुप् छन्दः श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं परमोदारं चतुर्वर्गस्य साधनम्॥ १॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्। शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः॥२॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः। नयने मदनध्वंसी कर्णो सर्पविभूषण॥३॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः। जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः॥४॥ श्रीकण्ठः पातु...

प्रज्ञावर्धन स्तोत्रं ॐ अस्य श्री प्रज्ञावर्धन स्तोत्रमंत्रस्य सनत्कुमार ऋषि:, स्वामी कार्तिकेयो देवता, अनुष्टुप् छंद:, मम सकल विद्या सिध्यर्थं जपे विनियोग:।। ।।श्रीस्कंद उवाच।। योगीश्र्वरो महासेनः कार्तिकेयोग्निनंदनः। स्कंदः कुमारः सेनानीः स्वामी शंकरसंभवः।।०१।। गांगेयस्ताम्रचूडश्र्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रःक्रौंचारातिः षडाननः।।०२।। शब्द ब्रह्मस्वरूपश्र्च सिद्धः सारस्वतो गुरुः। सनत्कुमारो भगवान्भोगमोक्षप्रदः प्रभुः।।००३।। शरजन्मा गणाधीशो पूर्वजो मुक्तिमार्गकृत्। सर्वागमप्रणेता च वांछितार्थप्रदर्शनः।।०४।। अष्टाविंशति नामानीमदीयानि च यः पठेत। प्रत्यूषे श्रद्धया...

Sidh Kunjika Stotram | सिद्धि कुंजिकास्तोत्रं ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौ हुं क्लीं जूं स: ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा।'' ।।इति मंत्र:।। नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि। नम: कैटभहारिण्यै नमस्ते महिषार्दिन।।१।। नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिन।। जाग्रतं हि महादेवि...

Annapurna Stotram अन्नपूर्णास्तोत्रम् अन्नपूर्णास्तोत्रम् नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्र्वरी। प्रालेयलवंशपावनकरी काशीपुराधीश्र्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी॥१॥ नानरत्नविचित्रभूषणकरी हेमाम्बराडम्बरि मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी। काश्मीरागरुवासिङ्गरुचिरा काशीपुधीश्र्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपुर्णेश्र्वरी॥२॥ योगानन्दकरि रिपुक्षयकरि धर्मार्थनिष्ठाकरी चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी। सर्वैश्र्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्र्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी॥३॥ कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी कौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी। मोक्षद्वारकपाटपाटनकरि काशीपुराधीश्र्वरि भिक्षां देहि कृपावल्म्बनकरी मातान्नपूर्णेश्र्वरी॥४॥ दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी। श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्र्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी॥५॥ उर्वी सर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी वेणीनीलसमानकुरी नित्यान्नदानेश्र्वरी। सर्वानन्दकरी सदा शुभकरी काशीपुराधीश्र्वरी भिक्षां...

श्रीमद्भागवत के अष्टम स्कन्ध में गजेन्द्र मोक्ष की कथा है। || गजेन्द्र मोक्ष स्तोत्र || आज बहुत से ज्योतिषि ,धार्मिक गुरु और कई तरह के अन्य स्तोत्रों से कर्ज से मुक्त होने के लिये गजेन्द्र मोक्ष के पाठ को करने का सुझाव दिया जाता है। ऐसी मान्यता...

Devi Suktam |देवी सूक्तम अथ तन्त्रोक्तं देवीसूक्तम् ॥ १॥  श्रीगणेशाय नमः । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ २॥  रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ ३॥  कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो...

Need help?