Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन मासः कृष्ण पक्षः षष्ठी तिथि भरणी एवं कृत्तिका नक्षत्रम् व्याघात योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अहिंसा धर्ममार्गोऽस्ति बुद्धेन प्रेरितं सदा। प्राणिनां हि सुरक्षार्थं शस्त्रं धरति शङ्कर:।। सुर्दशनः।। अर्थ - अहिंसा ही धर्म का मार्ग है ऐसा हमें...

हमारा ग्रह पृथ्वी पांच तत्वों से बना है, सभी तत्वों को पृथ्वी पर एक विशेष क्षेत्र आवंटित किया जाता है। उसी तरह से आग, पानी, पृथ्वी, वायु और अंतरिक्ष जैसे तत्व आपके कारखाने, भूखंड और आपके घर के कुछ क्षेत्रों में पहले से मौजूद हैं।...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन मासः कृष्ण पक्षः पञ्चमी तिथि भरणी नक्षत्रम् ध्रुव योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। धर्मस्य रक्षणार्थं वै शस्त्रमुत्थापयेज्जन:। सज्जनस्य न मृत्यु: स्यादिति नित्यं विचिन्तयेत्।।सुर्दशनः।। अर्थ - धर्म की रक्षा के लिए व्यक्ति को शस्त्र अवश्य उठाना...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन मासः कृष्ण पक्षः चतुर्थी तिथि अश्विनी नक्षत्रम् वृद्धि योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नात्यन्तं सरलेन भाव्यं गत्वा पश्य वनस्थलीम्। छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः॥ अर्थ - अधिक सीधा नहीं होना चाहिए । जंगल में जाकर...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन मासः कृष्ण पक्षः तृतीया तिथि रेवती नक्षत्रम् गण्ड योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। हस्ती त्वंकुशमात्रेण बाजो हस्तेन तापते। शृङ्गीलकुटहस्तेन खड्गहस्तेन दुर्जनः॥ अर्थ - हाथी को अंकुश से, घोड़े को हाथ से, सींगोंवाले पशुओं को हाथ या...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन मासः कृष्ण पक्षः द्वितीया एवं तृतीया तिथि उत्तरभाद्रपद एवं रेवती नक्षत्रम् शूल योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। शकटं पञ्चहस्तेन दशहस्तेन वाजिनम्। हस्तिनं शतहस्तेन देशत्यागेन दुर्जनम्॥ अर्थ - बैलगाड़ी से पांच हाथ घोड़े से दस हाथ और...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन मासः कृष्ण पक्षः प्रतिपदा एवं द्वितीया तिथि पूर्वभाद्रपद एवं उत्तरभाद्रपद नक्षत्रम् धृति योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। पितृ (श्राद्ध) पक्ष प्रारम्भ आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं पितरम् श्राद्धतर्पिताः अर्थ -...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः भाद्रपद मासः शुक्ल पक्षः पूर्णिमा एवं प्रतिपदा तिथि शतभिषा एवं पूर्वभाद्रपद नक्षत्रम् सुकर्मा योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अर्थनाश मनस्तापं गृहिण्याश्चरितानि च। नीचं वाक्यं चापमानं मतिमान्न प्रकाशयेत॥ अर्थ - धन का नाश हो जाने पर, मन में...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः भाद्रपद मासः शुक्ल पक्षः चतुर्दशी एवं पूर्णिमा तिथि धनिष्ठा एवं शतभिषा नक्षत्रम् अतिगण्ड योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। वह्वशी स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः। स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः॥ अर्थ - अधिक भूखा होने पर भी थोड़े में ही...

Need help?