Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः कार्तिक मासः कृष्ण पक्षः तृतीया तिथि रोहिणी नक्षत्रम् परिघ योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यज्ञेन वायुर्गगनं च वृष्ट्या, दानेन वित्तं क्षमया हि चित्तं। योगेन देहं पठनेन बुद्धि: वेगेन नित्यं तटिनी च शुद्धा।। अर्थ - यज्ञ से वायु,...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः कार्तिक मासः कृष्ण पक्षः द्वितीया तिथि कृत्तिका नक्षत्रम् वरियान् योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न पश्यति च जन्मान्धः कामान्धो नैव पश्यति। न पश्यति मदोन्मत्तो स्वार्थी दोषान्न पश्यति।। अर्थ - मनुष्यो में चार तरह के अन्धे होते हैं,...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः कार्तिक मासः कृष्ण पक्षः प्रतिपदा तिथि भरणी नक्षत्रम् व्यतिपात योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रु संकटे। राजद्वारे स्मशाने च यत्तिष्ठति स बान्धवः।। अर्थ - शरीर में कोई रोग या बीमारी होने पर, असमय...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन मासः शुक्ल पक्षः पूर्णिमा तिथि अश्विनी नक्षत्रम् सिद्धि योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। चित्ताक्रान्तं धातुबद्धं शरीरं नष्टे चित्ते धातवो यान्ति नाशम्। तस्माच्चित्तं सर्वतो रक्षणीयं स्वास्थ्य चित्ते बुद्धयः सम्भवन्ति।। अवधूत गीता ८/२७ अर्थ - स्वस्थ देह रहनेपर ही क्रमशः...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन मासः शुक्ल पक्षः चतुर्दशी तिथि रेवती नक्षत्रम् वज्र योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। लोभमूलानि पापानि संकटानि तथैव च। लोभात्प्रवर्तते वैरं अतिलोभात्विनश्यति॥ अर्थ - लोभ पाप का मूल है तथा सभी संकटों का कारण भी, लोभ ही...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन मासः शुक्ल पक्षः त्रयोदशी तिथि उत्तरभाद्रपद नक्षत्रम् हर्ष योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। भक्तिर्देवे मतिर्धर्मे, शक्तिस्त्यागे रतिः श्रुतौ। दया सर्वेषु भूतेषु स्यान्मे जन्मनि जन्मनि।। अर्थ - प्रत्येक जन्म में मेरी परमात्मा में भक्ति हो, धर्म में...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन मासः शुक्ल पक्षः द्वादशी एवं त्रयोदशी तिथि पूर्वभाद्रपद एवं उत्तरभाद्रपद नक्षत्रम् व्याघात योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम्। वित्तं त्यागनियुक्तं दुलर्भमेतच्चुतष्टयं लोके।। अर्थ - मीठे बोल के साथ दान, अहंकार रहित ज्ञान,...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन मासः शुक्ल पक्षः एकादशी तिथि पूर्वभाद्रपद नक्षत्रम् ध्रुव योग: विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च सङ्गमार्थम्। आपत्प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः॥ अर्थ - जिस मन्त्रणा में अतीत में अधिकार, उपार्जन अथवा अन्य...

रविवासरः अश्विन मासः शुक्ल पक्षः नवमी एवं दशमी तिथि धनिष्ठा एवं शतभिषा नक्षत्रम् गण्ड योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दशहरा पर्वस्य अनेकशः शुभकामनाः।। यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथा:।। (तैत्तरीय उपनिषद) श्रुतार्थ - जो जैसा आचरण आप के...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन मासः शुक्ल पक्षः नवमी एवं दशमी तिथि धनिष्ठा एवं शतभिषा नक्षत्रम् गण्ड योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दशहरा पर्वस्य अनेकशः शुभकामनाः।। यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथा:।। (तैत्तरीय उपनिषद) श्रुतार्थ - जो जैसा आचरण आप...

Need help?