Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन(अधिक) मासः कृष्ण पक्षः द्वितीया एवं तृतीया तिथि अश्विनी भरणी नक्षत्रम् हर्ष योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्ः। क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम्॥ अर्थ - एक एक क्षण गवाये बिना...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन(अधिक) मासः कृष्ण पक्षः द्वितीया तिथि रेवती एवं अश्विनी नक्षत्रम् व्याघात योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्या ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥ अर्थ - विद्या से विनय (नम्रता) आती है, विनय से...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः प्रतिपदा एवं द्वितीया तिथि रेवती नक्षत्रम् ध्रुव योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। रूपयौवनसंपन्ना विशाल कुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः।। अर्थ - रुपसंपन्न, यौवनसंपन्न, और चाहे विशाल कुल में पैदा क्यों न...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन(अधिक) मासः शुक्ल पक्षः पूर्णिमा एवं प्रतिपदा तिथि उत्तरभाद्रपद नक्षत्रम् वृद्धि योग: विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दानानां च समस्तानां चत्वार्येतानि भूतले। श्रेष्ठानि कन्यागोभूमिविद्या दानानि सर्वदा॥ अर्थ - सब दानों में कन्यादान, गोदान, भूमिदान, और विद्यादान सर्वश्रेष्ठ है।...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन(अधिक) मासः शुक्ल पक्षः चतुर्दशी एवं पूर्णिमा तिथि पूर्वभाद्रपद एवं उत्तरभाद्रपद नक्षत्रम् गण्ड योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सुखार्थिनः कुतोविद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम्॥ अर्थ - जिसे सुख की अभिलाषा...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन(अधिक) मासः शुक्ल पक्षः त्रयोदशी तिथि शतभिषा नक्षत्रम् शूल योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः। नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभृतयः॥ अर्थ - नदियाँ अपना पानी खुद...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन(अधिक) मासः शुक्ल पक्षः द्वादशी तिथि धनिष्ठा नक्षत्रम् धृति योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। भवन्ति नम्रस्तरवः फलोद्रमैः नवाम्बुभिर्दूरविलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥ अर्थ - वृक्षों पर फल आने से वे झुकते हैं (नम्र...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन(अधिक) मासः शुक्ल पक्षः एकादशी तिथि श्रवण नक्षत्रम् सुकर्मा योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। परोपकारशून्यस्य धिक् मनुष्यस्य जीवितम्। जीवन्तु पशवो येषां चर्माप्युपकरिष्यति॥ अर्थ - परोपकार रहित मानव के जीवन को धिक्कार है। वे पशु धन्य है, मरने...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन(अधिक) मासः शुक्ल पक्षः दशमी तिथि उत्तराषाढ़ा नक्षत्रम् अतिगण्ड योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। रविश्चन्द्रो घना वृक्षा नदी गावश्च सज्जनाः। एते परोपकाराय युगे दैवेन निर्मिता।। अर्थ - सूर्य, चन्द्र, बादल, नदी, गाय और सज्जन - ये प्रत्येक...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः शुक्ल पक्षः नवमी एवं दशमी तिथि पूर्वाषाढ़ा एवं उत्तराषाढ़ा नक्षत्रम् शोभन योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः। परोपकाराय दुहन्ति गावः परोपकारार्थ मिदं शरीरम्।। अर्थ - परोपकार के लिए वृक्ष...

Need help?