Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन मासः शुक्ल पक्षः अष्टमी एवं नवमी तिथि श्रवण एवं धनिष्ठा नक्षत्रम् शूल योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। त्रिमूर्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका। त्रिमूर्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत्। धनधान्यागमश्चैव पुत्रपौत्रादिवृद्धयः।। त्रिमूर्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका। विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः। सुखार्थी...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन मासः शुक्ल पक्षः सप्तमी एवं अष्टमी तिथि उत्तराषाढ़ा नक्षत्रम् वैधृति योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः। तदन्ता यदि नो योगानावहेयुः श्रमावहाः ।। श्रीमद्भागवत ७/१५/२८ अर्थ - शास्त्रों में जितने भी नियम संबंधी आदेश हैं, उनका...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन मासः शुक्ल पक्षः षष्ठी एवं सप्तमी तिथि पूर्वाषाढ़ा एवं उत्तराषाढ़ा नक्षत्रम् सुकर्मा योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अहं निर्विकल्पो निराकाररूपः विभुर्व्याप्य सर्वत्र  सर्वेन्द्रियाणाम्। सदा मे समत्वं न मुक्तिर्न बन्धः चिदानंदरूपः  शिवोऽहं शिवोऽहम्॥६॥ अर्थ - मैं समस्त संदेहों से परे,...

द्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन मासः शुक्ल पक्षः पञ्चमी एवं षष्ठी तिथि मूल नक्षत्रम् शोभन योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न मे मृत्युशंका मे जातिभेदः पिता नैव मे नैव माता न जन्म। न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानंदरूपः शिवोऽहं शिवोऽहम्।। अर्थ - न...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन मासः शुक्ल पक्षः चतुर्थी एवं पञ्चमी तिथि ज्येष्ठा एवं मूल नक्षत्रम् सौभाग्य योग: विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न पुण्यं न पापं न सौख्यं न दुःखम् न मंत्रो न तीर्थ न वेदा न यज्ञाः। अहं भोजनं नैव भोज्यं न भोक्ता चिदानंदरूपः शिवोऽहं शिवोऽहम्।। अर्थ...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन मासः शुक्ल पक्षः तृतीया एवं चतुर्थी तिथि अनुराधा एवं ज्येष्ठा नक्षत्रम् आयुष्मान् योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न मे द्वेषरागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्यभावः। न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहं...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन मासः शुक्ल पक्षः द्वितीया एवं तृतीया तिथि स्वाती एवं विशाखा नक्षत्रम् प्रीति योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुः न वा पञ्चकोशः। न वाक्पाणिपादं न चोपस्थपायु चिदानन्दरूपः शिवोऽहम् शिवोऽहम्...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन मासः शुक्ल पक्षः प्रतिपदा तिथि चित्रा एवं स्वाति नक्षत्रम् विष्कुम्भ योग: किंस्तुघ्न करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नवरात्रि प्रारम्भ मनोबुद्ध्यहंकार चित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योम भूमिर्नतेजो न वायुः चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥ अर्थ - मैं मन,...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः अमावस्या तिथि हस्त एवं चित्रा नक्षत्रम् वैधृति योग: चतुष्पाद करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। कस्य दोषः कुले नास्ति व्याधिना को न पीडितः। व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ।। अर्थ - किसके कुल में...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन(अधिक) मासः कृष्ण पक्षः त्रयोदशी एवं चतुर्दशी तिथि उत्तराफाल्गुनी एवं हस्त नक्षत्रम् ब्रह्म योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि। तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः॥ (हितोपदेश) अर्थ - मनुष्यों के चाहें कितने भी थोड़े और निर्बल...

Need help?