Author: Astro Vastu Care

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः मार्गशीर्ष मासः कृष्ण पक्षः चतुर्थी तिथि पुनर्वसु एवं पुष्य नक्षत्रम् शुक्ल-ब्रह्म योग: बव-बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। लेढि भेषजवन्नित्यं य: पथ्यानि कटून्यपि। तदर्थं सेवते चाप्तान् कदाचिन्न स सीदति।। अर्थ - स्वास्थ्य के हित में जिस प्रकार कड़वी दवाई...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः मार्गशीर्ष मासः कृष्ण पक्षः तृतीया तिथि आर्द्रा एवं पुनर्वसु नक्षत्रम् शुभ-शुक्ल योग: विष्टी-बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। हीयते हि मतिस्तात् हीनैः सह समागमात्। समैश्चसमतामेति विशिष्टैश्च विशिष्टताम्।। अर्थ - हीन बुद्धि वाले लोगों की संगति से अपनी भी बुद्धि...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः मार्गशीर्ष मासः कृष्ण पक्षः द्वितीया तिथि मृगशिरा एवं आर्द्रा नक्षत्रम् साध्य-शुभ योग: गर-वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। प्राप्यापदं न व्यथते कदाचि, दुद्योगमन्विच्छति चाप्रमत्तः। दुःखं च काले सहते महात्मा, धुरन्धरस्तस्य जिताः सप्तनाः॥ अर्थ - जो व्यक्ति मुसीबत के समय...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः मार्गशीर्ष मासः कृष्ण पक्षः प्रतिपदा तिथि रोहिणी एवं मृगशिरा नक्षत्रम् सिद्ध-साध्य योग: कौलव-तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यथा बीजं बिना क्षेत्रं मुप्तं भवति निष्फलम्। तथा पुरुषकारेण विना दैवं न सिध्यति॥ अर्थ - जैसे बिना बीज के जोता हुआ...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः कार्तिक मासः शुक्ल पक्षः पूर्णिमा एवं प्रतिपदा तिथि रोहिणी नक्षत्रं शिव-सिद्ध योग: बव-बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। आज चन्द्र के उपग्रहण अथवा उपछाया की चर्चा टैलिविज़न आदि मीडिया पर चल रही है इसका कोई धार्मिक अथवा...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः कार्तिक मासः शुक्ल पक्षः चतुर्दशी एवं पूर्णिमा तिथि कृत्तिका नक्षत्रं परिघ-शिव योग: वणिज-विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। चौमासी चौदस, भीष्म पञ्चक समाप्त, देव दीपावली, कार्तिक पूर्णिमा न कार्तिकसमो मासो न कृतेन समं युगम्। न वेदसदृशं शास्त्रं न तीर्थं...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः कार्तिक मासः शुक्ल पक्षः द्वादशी एवं त्रयोदशी तिथि अश्विनी एवं भरणी नक्षत्रम् व्यतिपात-वरियान योग: बालव-कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम्। मौनेन कलहो नास्ति जागृतस्य च न भयम्।। अर्थ - उद्यम से दरिद्रता तथा...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः कार्तिक मासः शुक्ल पक्षः द्वादशी तिथि रेवती एवं अश्विनी नक्षत्रम् सिद्धि-व्यतिपात योग: बव-बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। योगेश्वर द्वादशी, तुलसी विवाह विद्या शस्त्रस्य शास्त्रस्य द्वे विद्ये प्रतिपत्तये। आद्या हास्याय वृद्धत्वे द्वितियाद्रियते सदा॥ अर्थ - शस्त्र एवं शास्त्रविद्या दोनों ही...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः कार्तिक मासः शुक्ल पक्षः एकादशी तिथि उत्तराभाद्रपद एवं रेवती नक्षत्रम् सिद्धि योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। देवोत्थानी एकादशी, भीष्म पञ्चक प्रारम्भ शुध्दं भूमिगतं तोयं शुध्दा नारी पतिव्रता। शुचिः क्षेमकरोराजा संतोषी ब्राह्मणः शुचिः।। अर्थ - जो जल धरती में...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः कार्तिक मासः शुक्ल पक्षः दशमी तिथि पूर्वभाद्रपद एवं उत्तरभाद्रपद नक्षत्रम् वज्र योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। ददाति प्रतिगृह्णाति गृह्यामाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड् विधं प्रीति लक्षणम् ॥ अर्थ - वस्तुओं का आदान- प्रदान करना (देना...

Need help?