Daily Panchangam| दैनिक पंचांगम् |23th September 2020

Daily Panchangam| दैनिक पंचांगम् |23th September 2020

अद्यतनीयम् पञ्चाङ्गम्
बुधवासरः अश्विन(अधिक) मासः शुक्ल पक्षः सप्तमी तिथि ज्येष्ठा मूल नक्षत्रम् आयुष्मान् योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी ।
अभ्याससारिणी विद्या, बुद्धिः कर्मानुसारिणी।।

अर्थ – लक्ष्मी हमेशा सत्य के पीछे आती है। कीर्ति त्याग के पीछे जाती है। विद्या अभ्यास से ही प्राप्त होती है और बुद्धि पर कर्म का ही अंकुश रहता है।

No Comments

Post A Comment

Need help?