Daily Panchangam| दैनिक पंचांगम् |20th September 2020

Daily Panchangam| दैनिक पंचांगम् |20th September 2020

अद्यतनीयम् पञ्चाङ्गम्
रविवासरः अश्विन(अधिक) मासः शुक्ल पक्षः चतुर्थी एवं पञ्चमी तिथि स्वाति नक्षत्रम् इन्द्र योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम् ।
भेषजं अपथ्यसहितं त्रयमिदं अकृतं वरं न कृतम्।।

अर्थ – व्याकरण के बिना भाषा सीखना, छिद्रयुक्त नांव से प्रवास करना और पथ्य के बिना औषध लेना ये तीनो चीजें करने से न करना ही अच्छा है।

No Comments

Post A Comment

Need help?