Daily Panchangam| दैनिक पंचांगम् | 18th August 2020

Daily Panchangam| दैनिक पंचांगम् | 18th August 2020

अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः भाद्रपद मासः कृष्ण पक्षः चतुर्दशी एवं अमावस्या तिथि आश्लेषा नक्षत्रम् वरियान योग: शकुनि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः॥

अर्थ – जिस व्यक्ति के पास धन है लोग स्वतः ही उसके मित्र बन जाते हैं। बन्धु- बान्धव भी उसे आ घेरते हैं। जो धनवान है उसी को आज के युग में विद्वान् और सम्मानित व्यक्ति मन जाता है।

No Comments

Post A Comment

Need help?