Daily Panchangam

जयतु श्रीरामचन्द्रः अद्यतनीयम् पञ्चाङ्गम् सोमवासरः भाद्रपद मासः कृष्ण पक्षः सप्तमी तिथि अश्विनी नक्षत्रम् शूल योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्। वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च॥ अर्थ - समुद्र में वर्षा व्यर्थ है। तृप्त को भोजन...

जयतु श्रीरामचन्द्रः अद्यतनीयम् पञ्चाङ्गम् रविवासरः भाद्रपद मासः कृष्ण पक्षः षष्ठी तिथि रेवती एवं अश्विनी नक्षत्रम् धृति योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च। व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च॥ अर्थ - घर से बाहर विदेश में...

जयतु श्रीरामचन्द्रः अद्यतनीयम् पञ्चाङ्गम् शनिवासरः भाद्रपद मासः कृष्ण पक्षः पञ्चमी तिथि उत्तर भाद्रपद एवं रेवती नक्षत्रम् सुकर्मा योग: कौवल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। तृणं ब्रह्मविद स्वर्गं तृणं शूरस्य जीवनम्। जिमाक्षस्य तृणं नारी निःस्पृहस्य तृणं जगत्॥ अर्थ - ब्रह्मज्ञानी को स्वर्ग, वीर को...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः भाद्रपद मासः कृष्ण पक्षः चतुर्थी तिथि पूर्वाभाद्रपद एवं उत्तर भाद्रपद नक्षत्रम् सुकर्मा योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। जन्ममृत्युर्नियत्येको भुनक्तयेकः शुभाशुभम्। नरकेषु पतत्येकः एको याति परां गतिम्॥ अर्थ - व्यक्ति संसार में अकेला ही जन्म लेता है, अकेला...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः भाद्रपद मासः कृष्ण पक्षः तृतीया तिथि शतभिषा एवं पूर्वाभाद्रपद नक्षत्रम् अतिगण्ड योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः। नास्ति कोप समो वह्नि र्नास्ति ज्ञानात्परं सुखम्॥ अर्थ - काम के समान व्याधि नहीं है, मोह-अज्ञान...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः भाद्रपद मासः कृष्ण पक्षः द्वितीया तिथि धनिष्ठा एवं शतभिषा नक्षत्रम् शोभन योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। सभी हिन्दुओं को श्री राम मन्दिर के प्रारम्भ होने की भूरिशः बधाई।। दारिद्रयनाशनं दानं शीलं दुर्गतिनाशनम्। अज्ञानतानाशिनी प्रज्ञा भावना भयनाशिनी॥ अर्थ...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः भाद्रपद मासः कृष्ण पक्षः प्रतिपदा तिथि श्रवण एवं धनिष्ठा नक्षत्रम् आयुष्मान योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते। मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम्॥ अर्थ - धन से धर्म की, योग से विद्या...

Need help?