Panchang Tag

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन(अधिक) मासः कृष्ण पक्षः नवमी एवं दशमी तिथि पुष्य एवं आश्लेषा नक्षत्रम् सिद्ध योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। द्यूतं पुस्तकवाद्ये च नाटकेषु च सक्तिता। स्त्रियस्तन्द्रा च निन्द्रा च विद्याविघ्नकराणि षट्।। अर्थ - जुआ, वाद्य, नाट्य (कथा/फिल्म) में...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः सप्तमी एवं अष्टमी तिथि आर्द्रा एवं पुनर्ववसु नक्षत्रम् परिघ योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्या वितर्को विज्ञानं स्मृतिः तत्परता क्रिया। यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते।। अर्थ - विद्या, तर्कशक्ति, विज्ञान, स्मृतिशक्ति, तत्परता, और कार्यशीलता, ये...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः सप्तमी एवं अष्टमी तिथि आर्द्रा एवं पुनर्ववसु नक्षत्रम् परिघ योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्या वितर्को विज्ञानं स्मृतिः तत्परता क्रिया। यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते।। अर्थ - विद्या, तर्कशक्ति, विज्ञान, स्मृतिशक्ति, तत्परता, और कार्यशीलता, ये...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन(अधिक) मासः कृष्ण पक्षः षष्ठी एवं सप्तमी तिथि मृगशिरा नक्षत्रम् वरियान् योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। पठतो नास्ति मूर्खत्वं अपनो नास्ति पातकम्। मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः॥ अर्थ - पढनेवाले को मूर्खत्व नहीं आता; जपनेवाले...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन(अधिक) मासः कृष्ण पक्षः पञ्चमी एवं षष्ठी तिथि रोहिणी एवं मृगशिरा नक्षत्रम् व्यतिपात योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। गुरु शुश्रूषया विद्या पुष्कलेन् धनेन वा। अथ वा विद्यया विद्या चतुर्थो न उपलभ्यते॥ अर्थ - विद्या गुरु की सेवा...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन(अधिक) मासः कृष्ण पक्षः चतुर्थी एवं पञ्चमी तिथि कृत्तिका एवं रोहिणी नक्षत्रम् सिद्धि योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्याभ्यास स्तपो ज्ञानमिन्द्रियाणां च संयमः। अहिंसा गुरुसेवा च निःश्रेयसकरं परम्।। अर्थ - विद्याभ्यास, तप, ज्ञान, इंद्रिय-संयम, अहिंसा और गुरुसेवा...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन(अधिक) मासः कृष्ण पक्षः तृतीया एवं चतुर्थी तिथि भरणी नक्षत्रम् वज्र योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नास्ति विद्या समं चक्षु नास्ति सत्य समं तप:। नास्ति राग समं दुखं नास्ति त्याग समं सुखं॥ अर्थ - विद्या के समान...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन(अधिक) मासः कृष्ण पक्षः द्वितीया एवं तृतीया तिथि अश्विनी भरणी नक्षत्रम् हर्ष योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्ः। क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम्॥ अर्थ - एक एक क्षण गवाये बिना...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन(अधिक) मासः कृष्ण पक्षः द्वितीया तिथि रेवती एवं अश्विनी नक्षत्रम् व्याघात योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्या ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥ अर्थ - विद्या से विनय (नम्रता) आती है, विनय से...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः प्रतिपदा एवं द्वितीया तिथि रेवती नक्षत्रम् ध्रुव योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। रूपयौवनसंपन्ना विशाल कुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः।। अर्थ - रुपसंपन्न, यौवनसंपन्न, और चाहे विशाल कुल में पैदा क्यों न...

Need help?