Panchang Tag

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन(अधिक) मासः शुक्ल पक्षः पञ्चमी तिथि विशाखा नक्षत्रम् वैधृति योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न चोर हार्यं न च राज हार्यं न भ्रातृ भाज्यं न च भारकारी। व्यये कृते वर्धति एव नित्यं विद्याधनं सर्वधनप्रधानम्।। अर्थ - विद्या...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन(अधिक) मासः शुक्ल पक्षः चतुर्थी एवं पञ्चमी तिथि स्वाति नक्षत्रम् इन्द्र योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम् । भेषजं अपथ्यसहितं त्रयमिदं अकृतं वरं न कृतम्।। अर्थ - व्याकरण के बिना भाषा सीखना, छिद्रयुक्त नांव से...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन(अधिक) मासः शुक्ल पक्षः द्वितीया एवं तृतीया तिथि चित्रा नक्षत्रम् ब्रह्म योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्। मधु तिष्ठति जिव्हाग्रे हृदि हालाहलं विषम्।। हितोपदेश १/३३ अर्थ - दुर्जन मीठी-मीठी बातें करता है, इतने से ही...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः शुक्ल पक्षः प्रतिपदा एवं द्वितीया तिथि उत्तराफाल्गुनी एवं हस्त नक्षत्रम् शुक्ल योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। बालसखित्वमकारणहास्यं स्त्रिषुविवादमसज्जनसेवा। गर्दभयानमसंस्कृतवाणी षटसु नरो लघुतामुपयाति।। अर्थ - अपने से छोटों के साथ मैत्री, बिना कारण हंसना, स्त्रियों के...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन मासः कृष्ण पक्षः अमावस्या तिथि पूर्वाफाल्गुनी नक्षत्रम् शुभ योग: चतुष्पाद करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। विद्या विद्युत् वित्तं वन्हिः जनौघ जलौघ विकाराः। नियोजिता कामधू पीडिता आशु मुक्ताः अतिहानिकारकाः।। अर्थ - विद्या, वीज, पैसा, अग्नि, पानी और जनसमुदाय इनका...

जयतु श्रीरामचन्द्रः अद्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन मासः कृष्ण पक्षः चतुर्दशी तिथि मघा नक्षत्रम् सिद्ध योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। दुःखे मित्रपरीक्षा शूरपरीक्षा च रणाङ्गणे। विनये भृत्यपरीक्षा दानपरीक्षा च दुर्भिक्षे।। अर्थ - मित्र की परीक्षा दुःख के समय में, वीरयोद्धा की परीक्षा...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन मासः कृष्ण पक्षः त्रयोदशी तिथि आश्लेषा नक्षत्रम् शिव योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवत्। आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः।। हितोपदेश, मित्रलाभ, ०२/१४ अर्थ - जो दूसरों की पत्नियों में माता के समान, दूसरे...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन मासः कृष्ण पक्षः द्वादशी तिथि पुष्य नक्षत्रम् परिघ योग: कौलव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षणच्छेदनतापताडनैः। तथा चतुर्भिः पुरुषः परीक्ष्यते, श्रुतेन शीलेन गुणेन कर्मणा॥ अर्थ - जिस तरह सोने की परख घिसने से, तोडने...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन मासः कृष्ण पक्षः एकादशी तिथि पुनर्वसु नक्षत्रम् वरियान् योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। अज्ञ: सुखमाराध्य: सुखतरमाराध्यते विशेषज्ञ:। ज्ञानलवदुर्विदग्धम् ब्रह्मापि तं नरं न रंजयति ।। अर्थ - मूर्ख मनुष्य को शीघ्र प्रसन्न किया जा सकता है, विशेषज्ञ...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन मासः कृष्ण पक्षः दशमी तिथि आर्द्रा नक्षत्रम् व्यतिपात योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता।। अर्थ - मनुष्य के शरीर में छ: दुर्गुण पाए जाते हैं, निंद्रा(असमय), तंद्रा...

Need help?