Panchang Tag

द्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन मासः शुक्ल पक्षः पञ्चमी एवं षष्ठी तिथि मूल नक्षत्रम् शोभन योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न मे मृत्युशंका मे जातिभेदः पिता नैव मे नैव माता न जन्म। न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानंदरूपः शिवोऽहं शिवोऽहम्।। अर्थ - न...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन मासः शुक्ल पक्षः चतुर्थी एवं पञ्चमी तिथि ज्येष्ठा एवं मूल नक्षत्रम् सौभाग्य योग: विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न पुण्यं न पापं न सौख्यं न दुःखम् न मंत्रो न तीर्थ न वेदा न यज्ञाः। अहं भोजनं नैव भोज्यं न भोक्ता चिदानंदरूपः शिवोऽहं शिवोऽहम्।। अर्थ...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन मासः शुक्ल पक्षः तृतीया एवं चतुर्थी तिथि अनुराधा एवं ज्येष्ठा नक्षत्रम् आयुष्मान् योग: गर करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न मे द्वेषरागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्यभावः। न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहं...

अद्यतनीयम् पञ्चाङ्गम् रविवासरः अश्विन मासः शुक्ल पक्षः द्वितीया एवं तृतीया तिथि स्वाती एवं विशाखा नक्षत्रम् प्रीति योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुः न वा पञ्चकोशः। न वाक्पाणिपादं न चोपस्थपायु चिदानन्दरूपः शिवोऽहम् शिवोऽहम्...

अद्यतनीयम् पञ्चाङ्गम् शनिवासरः अश्विन मासः शुक्ल पक्षः प्रतिपदा तिथि चित्रा एवं स्वाति नक्षत्रम् विष्कुम्भ योग: किंस्तुघ्न करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। नवरात्रि प्रारम्भ मनोबुद्ध्यहंकार चित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे । न च व्योम भूमिर्नतेजो न वायुः चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥ अर्थ - मैं मन,...

अद्यतनीयम् पञ्चाङ्गम् शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः अमावस्या तिथि हस्त एवं चित्रा नक्षत्रम् वैधृति योग: चतुष्पाद करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। कस्य दोषः कुले नास्ति व्याधिना को न पीडितः। व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ।। अर्थ - किसके कुल में...

अद्यतनीयम् पञ्चाङ्गम् गुरुवासरः आश्विन(अधिक) मासः कृष्ण पक्षः त्रयोदशी एवं चतुर्दशी तिथि उत्तराफाल्गुनी एवं हस्त नक्षत्रम् ब्रह्म योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि। तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः॥ (हितोपदेश) अर्थ - मनुष्यों के चाहें कितने भी थोड़े और निर्बल...

अद्यतनीयम् पञ्चाङ्गम् बुधवासरः अश्विन(अधिक) मासः कृष्ण पक्षः द्वादशी एवं त्रयोदशी तिथि पूर्वाफाल्गुनी नक्षत्रम् शुक्ल योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। एक एव पदार्थस्तु त्रिधा भवति वीक्षितः। कुणपः कामिनी मांसं योगिभिः कामिभिःश्वभिः।। अर्थ - एक ही पदार्थ, किन्तु अलग-अलग व्यक्ति की दृष्टिकोण...

अद्यतनीयम् पञ्चाङ्गम् मङ्गलवासरः अश्विन(अधिक) मासः कृष्ण पक्षः एकादशी एवं द्वादशी तिथि मघा नक्षत्रम् शुभ योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। जले तैलं खले गुह्यं पात्रे दानं मनागपि। प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः।। अर्थ - पानी में तेल, दुष्ट के पास...

अद्यतनीयम् पञ्चाङ्गम् सोमवासरः अश्विन(अधिक) मासः कृष्ण पक्षः दशमी एवं एकादशी तिथि आश्लेषा नक्षत्रम् साध्य योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु। भरितुं शक्यते नूनं भिक्षापात्रं कलौ युगे। इच्छापात्रं सदा रिक्तं सन्तोषे परमं सुखम्।। अर्थ - कलियुग में भिक्षा पात्र तो भर सकता...

Need help?