06 Oct Daily Panchangam| दैनिक पंचांगम् |6 October 2020
अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः अश्विन(अधिक) मासः कृष्ण पक्षः चतुर्थी एवं पञ्चमी तिथि कृत्तिका एवं रोहिणी नक्षत्रम् सिद्धि योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
विद्याभ्यास स्तपो ज्ञानमिन्द्रियाणां च संयमः।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम्।।
अर्थ – विद्याभ्यास, तप, ज्ञान, इंद्रिय-संयम, अहिंसा और गुरुसेवा – ये परम् कल्याणकारक हैं।
No Comments