13 Oct Daily Panchangam| दैनिक पंचांगम् |12 October 2020
अद्यतनीयम् पञ्चाङ्गम्
सोमवासरः अश्विन(अधिक) मासः कृष्ण पक्षः दशमी एवं एकादशी तिथि आश्लेषा नक्षत्रम् साध्य योग: विष्टि करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
भरितुं शक्यते नूनं भिक्षापात्रं कलौ युगे।
इच्छापात्रं सदा रिक्तं सन्तोषे परमं सुखम्।।
अर्थ – कलियुग में भिक्षा पात्र तो भर सकता है, परन्तु इच्छा पात्र नहीं भर सकता। वह हमेशा खाली ही रहता है। यहां तो सन्तोष मे ही परम सुख है।
No Comments