13 Oct Daily Panchangam| दैनिक पंचांगम् |13 October 2020
अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः अश्विन(अधिक) मासः कृष्ण पक्षः एकादशी एवं द्वादशी तिथि मघा नक्षत्रम् शुभ योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
जले तैलं खले गुह्यं पात्रे दानं मनागपि।
प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः।।
अर्थ – पानी में तेल, दुष्ट के पास गुप्त गोष्ट, योग्य जगह दान, प्रज्ञावंत के पास बोला हुआ शास्त्र यह वस्तुशक्ति के कारण इनका स्वतः ही विस्तार हो जाता है।
No Comments