Daily Panchangam| दैनिक पंचांगम् |13 October 2020

Daily Panchangam| दैनिक पंचांगम् |13 October 2020

अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः अश्विन(अधिक) मासः कृष्ण पक्षः एकादशी एवं द्वादशी तिथि मघा नक्षत्रम् शुभ योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

जले तैलं खले गुह्यं पात्रे दानं मनागपि।
प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः।।

अर्थ – पानी में तेल, दुष्ट के पास गुप्त गोष्ट, योग्य जगह दान, प्रज्ञावंत के पास बोला हुआ शास्त्र यह वस्तुशक्ति के कारण इनका स्वतः ही विस्तार हो जाता है।

No Comments

Post A Comment

Need help?