Daily Panchangam| दैनिक पंचांगम् |8 October 2020

Daily Panchangam| दैनिक पंचांगम् |8 October 2020

अद्यतनीयम् पञ्चाङ्गम्
गुरुवासरः आश्विन(अधिक) मासः कृष्ण पक्षः षष्ठी एवं सप्तमी तिथि मृगशिरा नक्षत्रम् वरियान् योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

पठतो नास्ति मूर्खत्वं अपनो नास्ति पातकम्।
मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः॥

अर्थ – पढनेवाले को मूर्खत्व नहीं आता; जपनेवाले को पातक नहीं लगता; मौन रहनेवाले का झगडा नहीं होता; और जागृत रहनेवाले को भय नहीं होता।

No Comments

Post A Comment

Need help?