09 Oct Daily Panchangam| दैनिक पंचांगम् |9 October 2020
अद्यतनीयम् पञ्चाङ्गम्
शुक्रवासरः अश्विन(अधिक) मासः कृष्ण पक्षः सप्तमी एवं अष्टमी तिथि आर्द्रा एवं पुनर्ववसु नक्षत्रम् परिघ योग: बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
विद्या वितर्को विज्ञानं स्मृतिः तत्परता क्रिया।
यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते।।
अर्थ – विद्या, तर्कशक्ति, विज्ञान, स्मृतिशक्ति, तत्परता, और कार्यशीलता, ये छे जिसके पास हैं, उसके लिए कुछ भी असाध्य नहीं।
No Comments