Daily Panchangam| दैनिक पंचांगम् | 1 September 2020

Daily Panchangam| दैनिक पंचांगम् | 1 September 2020

अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः भाद्रपद मासः शुक्ल पक्षः चतुर्दशी एवं पूर्णिमा तिथि धनिष्ठा एवं शतभिषा नक्षत्रम् अतिगण्ड योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

वह्वशी स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः।
स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः॥

अर्थ – अधिक भूखा होने पर भी थोड़े में ही सन्तोष कर लेना, गहरी नींद में होने पर भी सतर्क रहना, स्वामिभक्त होना और वीरता – कुत्ते से ये छः गुण सीखने चाहिए।

No Comments

Post A Comment

Need help?