17 Nov Daily Panchangam| दैनिक पंचांगम् | 17 November2020
अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः कार्तिक मासः शुक्ल पक्षः तृतीया तिथि ज्येष्ठा एवं मूल नक्षत्रम् सुकर्मा योग: तैतिल करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
शतेषु जायते शूरः सहस्रेषु च पण्डितः।
वक्ता दशसहस्रेषु दाता भवति वा न वा।।
अर्थ – सौ लोगों में से एक शूरवीर होता है। हजार लोगों में एक विद्वान होता है। दस हजार लोगों में एक अच्छा वक्ता होता है। वही लाखों में बस एक ही दानी होता है।
No Comments