Daily Panchangam| दैनिक पंचांगम् |17 October 2020

Daily Panchangam| दैनिक पंचांगम् |17 October 2020

अद्यतनीयम् पञ्चाङ्गम्
शनिवासरः अश्विन मासः शुक्ल पक्षः प्रतिपदा तिथि चित्रा एवं स्वाति नक्षत्रम् विष्कुम्भ योग: किंस्तुघ्न करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

नवरात्रि प्रारम्भ

मनोबुद्ध्यहंकार चित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्नतेजो न वायुः चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥

अर्थ – मैं मन, बुद्धि, अहंकार और स्मृति नहीं हूँ, न मैं कान, जिह्वा, नाक और नेत्र हूँ । न मैं आकाश, भूमि, तेज और वायु ही हूँ, मैं चैतन्य रूप हूँ। आनंद हूँ, शिव हूँ, शिव हूँ।

No Comments

Post A Comment

Need help?