18 Oct Daily Panchangam| दैनिक पंचांगम् |18 October 2020
अद्यतनीयम् पञ्चाङ्गम्
रविवासरः अश्विन मासः शुक्ल पक्षः द्वितीया एवं तृतीया तिथि स्वाती एवं विशाखा नक्षत्रम् प्रीति योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुः न वा पञ्चकोशः।
न वाक्पाणिपादं न चोपस्थपायु चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥
अर्थ : न मैं मुख्य प्राण हूँ और न ही मैं पञ्च प्राणोंमें (प्राण, उदान, अपान, व्यान, समान) कोई हूँ, न मैं सप्तधातुओं में (त्वचा, मांस, मेद, रक्त, पेशी, अस्थि, मज्जा) कोई हूँ और न पञ्चकोशों में (अन्नमय, मनोमय, प्राणमय, विज्ञानमय, आनंदमय) से कोई, न मैं वाणी, हाथ, पैर हूँ, और न मैं जननेंद्रिय या गुदा हूँ, मैं चैतन्य रूप हूँ, आनंद हूँ, शिव हूँ, शिव हूँ।
No Comments