Daily Panchangam| दैनिक पंचांगम् | 2 January 2021

Daily Panchangam| दैनिक पंचांगम् | 2 January 2021

अद्यतनीयम् पञ्चाङ्गम्
शनिवासरः पौष मासः कृष्ण पक्षः तृतीया एवं चतुर्थी तिथि आश्लेषा नक्षत्रं विष्कुम्भ-प्रीति योग: विष्टी-बव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

श्रुत्यादि प्रोक्तानि सर्वाणि दूषणानि हिनस्तीति स हिन्दुः।

अर्थ – श्रुति स्मृति पुराण इतिहास में निरूपित समस्त दुर्गुणों अथवा दोषों का जो हनन करें वह हिंदू है।

No Comments

Post A Comment

Need help?