20 Oct Daily Panchangam| दैनिक पंचांगम् |20 October 2020
अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः अश्विन मासः शुक्ल पक्षः चतुर्थी एवं पञ्चमी तिथि ज्येष्ठा एवं मूल नक्षत्रम् सौभाग्य योग: विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
न पुण्यं न पापं न सौख्यं न दुःखम् न मंत्रो न तीर्थ न वेदा न यज्ञाः।
अहं भोजनं नैव भोज्यं न भोक्ता चिदानंदरूपः शिवोऽहं शिवोऽहम्।।
अर्थ : न मैं पुण्य हूँ, न पाप, न सुख और न दुःख, न मन्त्र, न तीर्थ, न वेद और न यज्ञ, मैं न भोजन हूँ, न भोज्य(खाया जानेवाला) हूँ, और न भोक्ता(खानेवाला) हूँ, मैं चैतन्य रूप हूँ, आनन्द हूँ, शिव हूँ, शिव हूँ।
No Comments