27 Oct Daily Panchangam| दैनिक पंचांगम् |27 October 2020
अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः अश्विन मासः शुक्ल पक्षः एकादशी तिथि पूर्वभाद्रपद नक्षत्रम् ध्रुव योग: विष्टी करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।
अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च सङ्गमार्थम्।
आपत्प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः॥
अर्थ – जिस मन्त्रणा में अतीत में अधिकार, उपार्जन अथवा अन्य सूत्र से प्राप्त सम्पत्ति का रक्षण करने का प्राबधान हो प्राप्त अर्थ की वृद्धि के दिशामें योजना बनाकर उसे कार्यान्वयन करनेके प्रयास करे तथा सम्भावित आकस्मिक विपदाओं के लिए प्रबन्धन करे उसी मन्त्रणा को सर्वश्रेष्ठ मन्त्रणा कहा जाता है।
No Comments