Daily Panchangam| दैनिक पंचांगम् |28 October 2020

Daily Panchangam| दैनिक पंचांगम् |28 October 2020

अद्यतनीयम् पञ्चाङ्गम्
बुधवासरः अश्विन मासः शुक्ल पक्षः द्वादशी एवं त्रयोदशी तिथि पूर्वभाद्रपद एवं उत्तरभाद्रपद नक्षत्रम् व्याघात योग: बालव करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम्।
वित्तं त्यागनियुक्तं दुलर्भमेतच्चुतष्टयं लोके।।

अर्थ – मीठे बोल के साथ दान, अहंकार रहित ज्ञान, क्षमायुक्त शौर्य, दान से युक्त धन- यह चार चीजें संसार में दुलर्भ हैं।

No Comments

Post A Comment

Need help?