Daily Panchangam| दैनिक पंचांगम् |3 November2020

Daily Panchangam| दैनिक पंचांगम् |3 November2020

अद्यतनीयम् पञ्चाङ्गम्
मङ्गलवासरः कार्तिक मासः कृष्ण पक्षः तृतीया तिथि रोहिणी नक्षत्रम् परिघ योग: वणिज करणम् २०७७ प्रमादी नाम सम्वत्सरः वैवस्वत मन्वन्तर: श्वेतवराह कल्प: सर्वेभ्यः मङ्गलकरः भवतु।

यज्ञेन वायुर्गगनं च वृष्ट्या, दानेन वित्तं क्षमया हि चित्तं।
योगेन देहं पठनेन बुद्धि: वेगेन नित्यं तटिनी च शुद्धा।।

अर्थ – यज्ञ से वायु, वर्षा से आकाश, दान से धन, क्षमा से मन, योग से तन, शास्त्रों के अध्ययन से बुद्धि तथा वेग से नदी शुद्ध हो जाती है।

No Comments

Post A Comment

Need help?